Sanskrit tools

Sanskrit declension


Declension of मनोभिलाष manobhilāṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोभिलाषः manobhilāṣaḥ
मनोभिलाषौ manobhilāṣau
मनोभिलाषाः manobhilāṣāḥ
Vocative मनोभिलाष manobhilāṣa
मनोभिलाषौ manobhilāṣau
मनोभिलाषाः manobhilāṣāḥ
Accusative मनोभिलाषम् manobhilāṣam
मनोभिलाषौ manobhilāṣau
मनोभिलाषान् manobhilāṣān
Instrumental मनोभिलाषेण manobhilāṣeṇa
मनोभिलाषाभ्याम् manobhilāṣābhyām
मनोभिलाषैः manobhilāṣaiḥ
Dative मनोभिलाषाय manobhilāṣāya
मनोभिलाषाभ्याम् manobhilāṣābhyām
मनोभिलाषेभ्यः manobhilāṣebhyaḥ
Ablative मनोभिलाषात् manobhilāṣāt
मनोभिलाषाभ्याम् manobhilāṣābhyām
मनोभिलाषेभ्यः manobhilāṣebhyaḥ
Genitive मनोभिलाषस्य manobhilāṣasya
मनोभिलाषयोः manobhilāṣayoḥ
मनोभिलाषाणाम् manobhilāṣāṇām
Locative मनोभिलाषे manobhilāṣe
मनोभिलाषयोः manobhilāṣayoḥ
मनोभिलाषेषु manobhilāṣeṣu