| Singular | Dual | Plural |
Nominativo |
मनोभिलाषः
manobhilāṣaḥ
|
मनोभिलाषौ
manobhilāṣau
|
मनोभिलाषाः
manobhilāṣāḥ
|
Vocativo |
मनोभिलाष
manobhilāṣa
|
मनोभिलाषौ
manobhilāṣau
|
मनोभिलाषाः
manobhilāṣāḥ
|
Acusativo |
मनोभिलाषम्
manobhilāṣam
|
मनोभिलाषौ
manobhilāṣau
|
मनोभिलाषान्
manobhilāṣān
|
Instrumental |
मनोभिलाषेण
manobhilāṣeṇa
|
मनोभिलाषाभ्याम्
manobhilāṣābhyām
|
मनोभिलाषैः
manobhilāṣaiḥ
|
Dativo |
मनोभिलाषाय
manobhilāṣāya
|
मनोभिलाषाभ्याम्
manobhilāṣābhyām
|
मनोभिलाषेभ्यः
manobhilāṣebhyaḥ
|
Ablativo |
मनोभिलाषात्
manobhilāṣāt
|
मनोभिलाषाभ्याम्
manobhilāṣābhyām
|
मनोभिलाषेभ्यः
manobhilāṣebhyaḥ
|
Genitivo |
मनोभिलाषस्य
manobhilāṣasya
|
मनोभिलाषयोः
manobhilāṣayoḥ
|
मनोभिलाषाणाम्
manobhilāṣāṇām
|
Locativo |
मनोभिलाषे
manobhilāṣe
|
मनोभिलाषयोः
manobhilāṣayoḥ
|
मनोभिलाषेषु
manobhilāṣeṣu
|