Singular | Dual | Plural | |
Nominative |
मनोभूः
manobhūḥ |
मनोभ्वौ
manobhvau |
मनोभ्वः
manobhvaḥ |
Vocative |
मनोभूः
manobhūḥ |
मनोभ्वौ
manobhvau |
मनोभ्वः
manobhvaḥ |
Accusative |
मनोभ्वम्
manobhvam |
मनोभ्वौ
manobhvau |
मनोभ्वः
manobhvaḥ |
Instrumental |
मनोभ्वा
manobhvā |
मनोभूभ्याम्
manobhūbhyām |
मनोभूभिः
manobhūbhiḥ |
Dative |
मनोभ्वे
manobhve |
मनोभूभ्याम्
manobhūbhyām |
मनोभूभ्यः
manobhūbhyaḥ |
Ablative |
मनोभ्वः
manobhvaḥ |
मनोभूभ्याम्
manobhūbhyām |
मनोभूभ्यः
manobhūbhyaḥ |
Genitive |
मनोभ्वः
manobhvaḥ |
मनोभ्वोः
manobhvoḥ |
मनोभ्वाम्
manobhvām |
Locative |
मनोभ्वि
manobhvi |
मनोभ्वोः
manobhvoḥ |
मनोभूषु
manobhūṣu |