Singular | Dual | Plural | |
Nominativo |
मनोभूः
manobhūḥ |
मनोभ्वौ
manobhvau |
मनोभ्वः
manobhvaḥ |
Vocativo |
मनोभूः
manobhūḥ |
मनोभ्वौ
manobhvau |
मनोभ्वः
manobhvaḥ |
Acusativo |
मनोभ्वम्
manobhvam |
मनोभ्वौ
manobhvau |
मनोभ्वः
manobhvaḥ |
Instrumental |
मनोभ्वा
manobhvā |
मनोभूभ्याम्
manobhūbhyām |
मनोभूभिः
manobhūbhiḥ |
Dativo |
मनोभ्वे
manobhve |
मनोभूभ्याम्
manobhūbhyām |
मनोभूभ्यः
manobhūbhyaḥ |
Ablativo |
मनोभ्वः
manobhvaḥ |
मनोभूभ्याम्
manobhūbhyām |
मनोभूभ्यः
manobhūbhyaḥ |
Genitivo |
मनोभ्वः
manobhvaḥ |
मनोभ्वोः
manobhvoḥ |
मनोभ्वाम्
manobhvām |
Locativo |
मनोभ्वि
manobhvi |
मनोभ्वोः
manobhvoḥ |
मनोभूषु
manobhūṣu |