Sanskrit tools

Sanskrit declension


Declension of मनोरथतृतीया manorathatṛtīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोरथतृतीया manorathatṛtīyā
मनोरथतृतीये manorathatṛtīye
मनोरथतृतीयाः manorathatṛtīyāḥ
Vocative मनोरथतृतीये manorathatṛtīye
मनोरथतृतीये manorathatṛtīye
मनोरथतृतीयाः manorathatṛtīyāḥ
Accusative मनोरथतृतीयाम् manorathatṛtīyām
मनोरथतृतीये manorathatṛtīye
मनोरथतृतीयाः manorathatṛtīyāḥ
Instrumental मनोरथतृतीयया manorathatṛtīyayā
मनोरथतृतीयाभ्याम् manorathatṛtīyābhyām
मनोरथतृतीयाभिः manorathatṛtīyābhiḥ
Dative मनोरथतृतीयायै manorathatṛtīyāyai
मनोरथतृतीयाभ्याम् manorathatṛtīyābhyām
मनोरथतृतीयाभ्यः manorathatṛtīyābhyaḥ
Ablative मनोरथतृतीयायाः manorathatṛtīyāyāḥ
मनोरथतृतीयाभ्याम् manorathatṛtīyābhyām
मनोरथतृतीयाभ्यः manorathatṛtīyābhyaḥ
Genitive मनोरथतृतीयायाः manorathatṛtīyāyāḥ
मनोरथतृतीययोः manorathatṛtīyayoḥ
मनोरथतृतीयानाम् manorathatṛtīyānām
Locative मनोरथतृतीयायाम् manorathatṛtīyāyām
मनोरथतृतीययोः manorathatṛtīyayoḥ
मनोरथतृतीयासु manorathatṛtīyāsu