| Singular | Dual | Plural |
Nominativo |
मनोरथतृतीया
manorathatṛtīyā
|
मनोरथतृतीये
manorathatṛtīye
|
मनोरथतृतीयाः
manorathatṛtīyāḥ
|
Vocativo |
मनोरथतृतीये
manorathatṛtīye
|
मनोरथतृतीये
manorathatṛtīye
|
मनोरथतृतीयाः
manorathatṛtīyāḥ
|
Acusativo |
मनोरथतृतीयाम्
manorathatṛtīyām
|
मनोरथतृतीये
manorathatṛtīye
|
मनोरथतृतीयाः
manorathatṛtīyāḥ
|
Instrumental |
मनोरथतृतीयया
manorathatṛtīyayā
|
मनोरथतृतीयाभ्याम्
manorathatṛtīyābhyām
|
मनोरथतृतीयाभिः
manorathatṛtīyābhiḥ
|
Dativo |
मनोरथतृतीयायै
manorathatṛtīyāyai
|
मनोरथतृतीयाभ्याम्
manorathatṛtīyābhyām
|
मनोरथतृतीयाभ्यः
manorathatṛtīyābhyaḥ
|
Ablativo |
मनोरथतृतीयायाः
manorathatṛtīyāyāḥ
|
मनोरथतृतीयाभ्याम्
manorathatṛtīyābhyām
|
मनोरथतृतीयाभ्यः
manorathatṛtīyābhyaḥ
|
Genitivo |
मनोरथतृतीयायाः
manorathatṛtīyāyāḥ
|
मनोरथतृतीययोः
manorathatṛtīyayoḥ
|
मनोरथतृतीयानाम्
manorathatṛtīyānām
|
Locativo |
मनोरथतृतीयायाम्
manorathatṛtīyāyām
|
मनोरथतृतीययोः
manorathatṛtīyayoḥ
|
मनोरथतृतीयासु
manorathatṛtīyāsu
|