Sanskrit tools

Sanskrit declension


Declension of मनोरथद्वादशी manorathadvādaśī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मनोरथद्वादशी manorathadvādaśī
मनोरथद्वादश्यौ manorathadvādaśyau
मनोरथद्वादश्यः manorathadvādaśyaḥ
Vocative मनोरथद्वादशि manorathadvādaśi
मनोरथद्वादश्यौ manorathadvādaśyau
मनोरथद्वादश्यः manorathadvādaśyaḥ
Accusative मनोरथद्वादशीम् manorathadvādaśīm
मनोरथद्वादश्यौ manorathadvādaśyau
मनोरथद्वादशीः manorathadvādaśīḥ
Instrumental मनोरथद्वादश्या manorathadvādaśyā
मनोरथद्वादशीभ्याम् manorathadvādaśībhyām
मनोरथद्वादशीभिः manorathadvādaśībhiḥ
Dative मनोरथद्वादश्यै manorathadvādaśyai
मनोरथद्वादशीभ्याम् manorathadvādaśībhyām
मनोरथद्वादशीभ्यः manorathadvādaśībhyaḥ
Ablative मनोरथद्वादश्याः manorathadvādaśyāḥ
मनोरथद्वादशीभ्याम् manorathadvādaśībhyām
मनोरथद्वादशीभ्यः manorathadvādaśībhyaḥ
Genitive मनोरथद्वादश्याः manorathadvādaśyāḥ
मनोरथद्वादश्योः manorathadvādaśyoḥ
मनोरथद्वादशीनाम् manorathadvādaśīnām
Locative मनोरथद्वादश्याम् manorathadvādaśyām
मनोरथद्वादश्योः manorathadvādaśyoḥ
मनोरथद्वादशीषु manorathadvādaśīṣu