| Singular | Dual | Plural |
Nominative |
मनोरथद्वादशी
manorathadvādaśī
|
मनोरथद्वादश्यौ
manorathadvādaśyau
|
मनोरथद्वादश्यः
manorathadvādaśyaḥ
|
Vocative |
मनोरथद्वादशि
manorathadvādaśi
|
मनोरथद्वादश्यौ
manorathadvādaśyau
|
मनोरथद्वादश्यः
manorathadvādaśyaḥ
|
Accusative |
मनोरथद्वादशीम्
manorathadvādaśīm
|
मनोरथद्वादश्यौ
manorathadvādaśyau
|
मनोरथद्वादशीः
manorathadvādaśīḥ
|
Instrumental |
मनोरथद्वादश्या
manorathadvādaśyā
|
मनोरथद्वादशीभ्याम्
manorathadvādaśībhyām
|
मनोरथद्वादशीभिः
manorathadvādaśībhiḥ
|
Dative |
मनोरथद्वादश्यै
manorathadvādaśyai
|
मनोरथद्वादशीभ्याम्
manorathadvādaśībhyām
|
मनोरथद्वादशीभ्यः
manorathadvādaśībhyaḥ
|
Ablative |
मनोरथद्वादश्याः
manorathadvādaśyāḥ
|
मनोरथद्वादशीभ्याम्
manorathadvādaśībhyām
|
मनोरथद्वादशीभ्यः
manorathadvādaśībhyaḥ
|
Genitive |
मनोरथद्वादश्याः
manorathadvādaśyāḥ
|
मनोरथद्वादश्योः
manorathadvādaśyoḥ
|
मनोरथद्वादशीनाम्
manorathadvādaśīnām
|
Locative |
मनोरथद्वादश्याम्
manorathadvādaśyām
|
मनोरथद्वादश्योः
manorathadvādaśyoḥ
|
मनोरथद्वादशीषु
manorathadvādaśīṣu
|