| Singular | Dual | Plural |
Nominative |
मनोरथप्रभाः
manorathaprabhāḥ
|
मनोरथप्रभौ
manorathaprabhau
|
मनोरथप्रभाः
manorathaprabhāḥ
|
Vocative |
मनोरथप्रभाः
manorathaprabhāḥ
|
मनोरथप्रभौ
manorathaprabhau
|
मनोरथप्रभाः
manorathaprabhāḥ
|
Accusative |
मनोरथप्रभाम्
manorathaprabhām
|
मनोरथप्रभौ
manorathaprabhau
|
मनोरथप्रभः
manorathaprabhaḥ
|
Instrumental |
मनोरथप्रभा
manorathaprabhā
|
मनोरथप्रभाभ्याम्
manorathaprabhābhyām
|
मनोरथप्रभाभिः
manorathaprabhābhiḥ
|
Dative |
मनोरथप्रभे
manorathaprabhe
|
मनोरथप्रभाभ्याम्
manorathaprabhābhyām
|
मनोरथप्रभाभ्यः
manorathaprabhābhyaḥ
|
Ablative |
मनोरथप्रभः
manorathaprabhaḥ
|
मनोरथप्रभाभ्याम्
manorathaprabhābhyām
|
मनोरथप्रभाभ्यः
manorathaprabhābhyaḥ
|
Genitive |
मनोरथप्रभः
manorathaprabhaḥ
|
मनोरथप्रभोः
manorathaprabhoḥ
|
मनोरथप्रभाम्
manorathaprabhām
|
Locative |
मनोरथप्रभि
manorathaprabhi
|
मनोरथप्रभोः
manorathaprabhoḥ
|
मनोरथप्रभासु
manorathaprabhāsu
|