| Singular | Dual | Plural |
Nominativo |
मनोरथप्रभाः
manorathaprabhāḥ
|
मनोरथप्रभौ
manorathaprabhau
|
मनोरथप्रभाः
manorathaprabhāḥ
|
Vocativo |
मनोरथप्रभाः
manorathaprabhāḥ
|
मनोरथप्रभौ
manorathaprabhau
|
मनोरथप्रभाः
manorathaprabhāḥ
|
Acusativo |
मनोरथप्रभाम्
manorathaprabhām
|
मनोरथप्रभौ
manorathaprabhau
|
मनोरथप्रभः
manorathaprabhaḥ
|
Instrumental |
मनोरथप्रभा
manorathaprabhā
|
मनोरथप्रभाभ्याम्
manorathaprabhābhyām
|
मनोरथप्रभाभिः
manorathaprabhābhiḥ
|
Dativo |
मनोरथप्रभे
manorathaprabhe
|
मनोरथप्रभाभ्याम्
manorathaprabhābhyām
|
मनोरथप्रभाभ्यः
manorathaprabhābhyaḥ
|
Ablativo |
मनोरथप्रभः
manorathaprabhaḥ
|
मनोरथप्रभाभ्याम्
manorathaprabhābhyām
|
मनोरथप्रभाभ्यः
manorathaprabhābhyaḥ
|
Genitivo |
मनोरथप्रभः
manorathaprabhaḥ
|
मनोरथप्रभोः
manorathaprabhoḥ
|
मनोरथप्रभाम्
manorathaprabhām
|
Locativo |
मनोरथप्रभि
manorathaprabhi
|
मनोरथप्रभोः
manorathaprabhoḥ
|
मनोरथप्रभासु
manorathaprabhāsu
|