| Singular | Dual | Plural |
Nominative |
मनोरथान्तरः
manorathāntaraḥ
|
मनोरथान्तरौ
manorathāntarau
|
मनोरथान्तराः
manorathāntarāḥ
|
Vocative |
मनोरथान्तर
manorathāntara
|
मनोरथान्तरौ
manorathāntarau
|
मनोरथान्तराः
manorathāntarāḥ
|
Accusative |
मनोरथान्तरम्
manorathāntaram
|
मनोरथान्तरौ
manorathāntarau
|
मनोरथान्तरान्
manorathāntarān
|
Instrumental |
मनोरथान्तरेण
manorathāntareṇa
|
मनोरथान्तराभ्याम्
manorathāntarābhyām
|
मनोरथान्तरैः
manorathāntaraiḥ
|
Dative |
मनोरथान्तराय
manorathāntarāya
|
मनोरथान्तराभ्याम्
manorathāntarābhyām
|
मनोरथान्तरेभ्यः
manorathāntarebhyaḥ
|
Ablative |
मनोरथान्तरात्
manorathāntarāt
|
मनोरथान्तराभ्याम्
manorathāntarābhyām
|
मनोरथान्तरेभ्यः
manorathāntarebhyaḥ
|
Genitive |
मनोरथान्तरस्य
manorathāntarasya
|
मनोरथान्तरयोः
manorathāntarayoḥ
|
मनोरथान्तराणाम्
manorathāntarāṇām
|
Locative |
मनोरथान्तरे
manorathāntare
|
मनोरथान्तरयोः
manorathāntarayoḥ
|
मनोरथान्तरेषु
manorathāntareṣu
|