Herramientas de sánscrito

Declinación del sánscrito


Declinación de मनोरथान्तर manorathāntara, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मनोरथान्तरः manorathāntaraḥ
मनोरथान्तरौ manorathāntarau
मनोरथान्तराः manorathāntarāḥ
Vocativo मनोरथान्तर manorathāntara
मनोरथान्तरौ manorathāntarau
मनोरथान्तराः manorathāntarāḥ
Acusativo मनोरथान्तरम् manorathāntaram
मनोरथान्तरौ manorathāntarau
मनोरथान्तरान् manorathāntarān
Instrumental मनोरथान्तरेण manorathāntareṇa
मनोरथान्तराभ्याम् manorathāntarābhyām
मनोरथान्तरैः manorathāntaraiḥ
Dativo मनोरथान्तराय manorathāntarāya
मनोरथान्तराभ्याम् manorathāntarābhyām
मनोरथान्तरेभ्यः manorathāntarebhyaḥ
Ablativo मनोरथान्तरात् manorathāntarāt
मनोरथान्तराभ्याम् manorathāntarābhyām
मनोरथान्तरेभ्यः manorathāntarebhyaḥ
Genitivo मनोरथान्तरस्य manorathāntarasya
मनोरथान्तरयोः manorathāntarayoḥ
मनोरथान्तराणाम् manorathāntarāṇām
Locativo मनोरथान्तरे manorathāntare
मनोरथान्तरयोः manorathāntarayoḥ
मनोरथान्तरेषु manorathāntareṣu