Singular | Dual | Plural | |
Nominative |
मनोवती
manovatī |
मनोवत्यौ
manovatyau |
मनोवत्यः
manovatyaḥ |
Vocative |
मनोवति
manovati |
मनोवत्यौ
manovatyau |
मनोवत्यः
manovatyaḥ |
Accusative |
मनोवतीम्
manovatīm |
मनोवत्यौ
manovatyau |
मनोवतीः
manovatīḥ |
Instrumental |
मनोवत्या
manovatyā |
मनोवतीभ्याम्
manovatībhyām |
मनोवतीभिः
manovatībhiḥ |
Dative |
मनोवत्यै
manovatyai |
मनोवतीभ्याम्
manovatībhyām |
मनोवतीभ्यः
manovatībhyaḥ |
Ablative |
मनोवत्याः
manovatyāḥ |
मनोवतीभ्याम्
manovatībhyām |
मनोवतीभ्यः
manovatībhyaḥ |
Genitive |
मनोवत्याः
manovatyāḥ |
मनोवत्योः
manovatyoḥ |
मनोवतीनाम्
manovatīnām |
Locative |
मनोवत्याम्
manovatyām |
मनोवत्योः
manovatyoḥ |
मनोवतीषु
manovatīṣu |