Sanskrit tools

Sanskrit declension


Declension of मनोवाञ्छित manovāñchita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोवाञ्छितम् manovāñchitam
मनोवाञ्छिते manovāñchite
मनोवाञ्छितानि manovāñchitāni
Vocative मनोवाञ्छित manovāñchita
मनोवाञ्छिते manovāñchite
मनोवाञ्छितानि manovāñchitāni
Accusative मनोवाञ्छितम् manovāñchitam
मनोवाञ्छिते manovāñchite
मनोवाञ्छितानि manovāñchitāni
Instrumental मनोवाञ्छितेन manovāñchitena
मनोवाञ्छिताभ्याम् manovāñchitābhyām
मनोवाञ्छितैः manovāñchitaiḥ
Dative मनोवाञ्छिताय manovāñchitāya
मनोवाञ्छिताभ्याम् manovāñchitābhyām
मनोवाञ्छितेभ्यः manovāñchitebhyaḥ
Ablative मनोवाञ्छितात् manovāñchitāt
मनोवाञ्छिताभ्याम् manovāñchitābhyām
मनोवाञ्छितेभ्यः manovāñchitebhyaḥ
Genitive मनोवाञ्छितस्य manovāñchitasya
मनोवाञ्छितयोः manovāñchitayoḥ
मनोवाञ्छितानाम् manovāñchitānām
Locative मनोवाञ्छिते manovāñchite
मनोवाञ्छितयोः manovāñchitayoḥ
मनोवाञ्छितेषु manovāñchiteṣu