| Singular | Dual | Plural |
Nominativo |
मनोवाञ्छितम्
manovāñchitam
|
मनोवाञ्छिते
manovāñchite
|
मनोवाञ्छितानि
manovāñchitāni
|
Vocativo |
मनोवाञ्छित
manovāñchita
|
मनोवाञ्छिते
manovāñchite
|
मनोवाञ्छितानि
manovāñchitāni
|
Acusativo |
मनोवाञ्छितम्
manovāñchitam
|
मनोवाञ्छिते
manovāñchite
|
मनोवाञ्छितानि
manovāñchitāni
|
Instrumental |
मनोवाञ्छितेन
manovāñchitena
|
मनोवाञ्छिताभ्याम्
manovāñchitābhyām
|
मनोवाञ्छितैः
manovāñchitaiḥ
|
Dativo |
मनोवाञ्छिताय
manovāñchitāya
|
मनोवाञ्छिताभ्याम्
manovāñchitābhyām
|
मनोवाञ्छितेभ्यः
manovāñchitebhyaḥ
|
Ablativo |
मनोवाञ्छितात्
manovāñchitāt
|
मनोवाञ्छिताभ्याम्
manovāñchitābhyām
|
मनोवाञ्छितेभ्यः
manovāñchitebhyaḥ
|
Genitivo |
मनोवाञ्छितस्य
manovāñchitasya
|
मनोवाञ्छितयोः
manovāñchitayoḥ
|
मनोवाञ्छितानाम्
manovāñchitānām
|
Locativo |
मनोवाञ्छिते
manovāñchite
|
मनोवाञ्छितयोः
manovāñchitayoḥ
|
मनोवाञ्छितेषु
manovāñchiteṣu
|