Sanskrit tools

Sanskrit declension


Declension of मनोवात manovāta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोवातम् manovātam
मनोवाते manovāte
मनोवातानि manovātāni
Vocative मनोवात manovāta
मनोवाते manovāte
मनोवातानि manovātāni
Accusative मनोवातम् manovātam
मनोवाते manovāte
मनोवातानि manovātāni
Instrumental मनोवातेन manovātena
मनोवाताभ्याम् manovātābhyām
मनोवातैः manovātaiḥ
Dative मनोवाताय manovātāya
मनोवाताभ्याम् manovātābhyām
मनोवातेभ्यः manovātebhyaḥ
Ablative मनोवातात् manovātāt
मनोवाताभ्याम् manovātābhyām
मनोवातेभ्यः manovātebhyaḥ
Genitive मनोवातस्य manovātasya
मनोवातयोः manovātayoḥ
मनोवातानाम् manovātānām
Locative मनोवाते manovāte
मनोवातयोः manovātayoḥ
मनोवातेषु manovāteṣu