Singular | Dual | Plural | |
Nominativo |
मनोवातम्
manovātam |
मनोवाते
manovāte |
मनोवातानि
manovātāni |
Vocativo |
मनोवात
manovāta |
मनोवाते
manovāte |
मनोवातानि
manovātāni |
Acusativo |
मनोवातम्
manovātam |
मनोवाते
manovāte |
मनोवातानि
manovātāni |
Instrumental |
मनोवातेन
manovātena |
मनोवाताभ्याम्
manovātābhyām |
मनोवातैः
manovātaiḥ |
Dativo |
मनोवाताय
manovātāya |
मनोवाताभ्याम्
manovātābhyām |
मनोवातेभ्यः
manovātebhyaḥ |
Ablativo |
मनोवातात्
manovātāt |
मनोवाताभ्याम्
manovātābhyām |
मनोवातेभ्यः
manovātebhyaḥ |
Genitivo |
मनोवातस्य
manovātasya |
मनोवातयोः
manovātayoḥ |
मनोवातानाम्
manovātānām |
Locativo |
मनोवाते
manovāte |
मनोवातयोः
manovātayoḥ |
मनोवातेषु
manovāteṣu |