Sanskrit tools

Sanskrit declension


Declension of मनोहरकृष्ण manoharakṛṣṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मनोहरकृष्णः manoharakṛṣṇaḥ
मनोहरकृष्णौ manoharakṛṣṇau
मनोहरकृष्णाः manoharakṛṣṇāḥ
Vocative मनोहरकृष्ण manoharakṛṣṇa
मनोहरकृष्णौ manoharakṛṣṇau
मनोहरकृष्णाः manoharakṛṣṇāḥ
Accusative मनोहरकृष्णम् manoharakṛṣṇam
मनोहरकृष्णौ manoharakṛṣṇau
मनोहरकृष्णान् manoharakṛṣṇān
Instrumental मनोहरकृष्णेन manoharakṛṣṇena
मनोहरकृष्णाभ्याम् manoharakṛṣṇābhyām
मनोहरकृष्णैः manoharakṛṣṇaiḥ
Dative मनोहरकृष्णाय manoharakṛṣṇāya
मनोहरकृष्णाभ्याम् manoharakṛṣṇābhyām
मनोहरकृष्णेभ्यः manoharakṛṣṇebhyaḥ
Ablative मनोहरकृष्णात् manoharakṛṣṇāt
मनोहरकृष्णाभ्याम् manoharakṛṣṇābhyām
मनोहरकृष्णेभ्यः manoharakṛṣṇebhyaḥ
Genitive मनोहरकृष्णस्य manoharakṛṣṇasya
मनोहरकृष्णयोः manoharakṛṣṇayoḥ
मनोहरकृष्णानाम् manoharakṛṣṇānām
Locative मनोहरकृष्णे manoharakṛṣṇe
मनोहरकृष्णयोः manoharakṛṣṇayoḥ
मनोहरकृष्णेषु manoharakṛṣṇeṣu