| Singular | Dual | Plural |
Nominativo |
मनोहरकृष्णः
manoharakṛṣṇaḥ
|
मनोहरकृष्णौ
manoharakṛṣṇau
|
मनोहरकृष्णाः
manoharakṛṣṇāḥ
|
Vocativo |
मनोहरकृष्ण
manoharakṛṣṇa
|
मनोहरकृष्णौ
manoharakṛṣṇau
|
मनोहरकृष्णाः
manoharakṛṣṇāḥ
|
Acusativo |
मनोहरकृष्णम्
manoharakṛṣṇam
|
मनोहरकृष्णौ
manoharakṛṣṇau
|
मनोहरकृष्णान्
manoharakṛṣṇān
|
Instrumental |
मनोहरकृष्णेन
manoharakṛṣṇena
|
मनोहरकृष्णाभ्याम्
manoharakṛṣṇābhyām
|
मनोहरकृष्णैः
manoharakṛṣṇaiḥ
|
Dativo |
मनोहरकृष्णाय
manoharakṛṣṇāya
|
मनोहरकृष्णाभ्याम्
manoharakṛṣṇābhyām
|
मनोहरकृष्णेभ्यः
manoharakṛṣṇebhyaḥ
|
Ablativo |
मनोहरकृष्णात्
manoharakṛṣṇāt
|
मनोहरकृष्णाभ्याम्
manoharakṛṣṇābhyām
|
मनोहरकृष्णेभ्यः
manoharakṛṣṇebhyaḥ
|
Genitivo |
मनोहरकृष्णस्य
manoharakṛṣṇasya
|
मनोहरकृष्णयोः
manoharakṛṣṇayoḥ
|
मनोहरकृष्णानाम्
manoharakṛṣṇānām
|
Locativo |
मनोहरकृष्णे
manoharakṛṣṇe
|
मनोहरकृष्णयोः
manoharakṛṣṇayoḥ
|
मनोहरकृष्णेषु
manoharakṛṣṇeṣu
|