Sanskrit tools

Sanskrit declension


Declension of मनोहारिणी manohāriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मनोहारिणी manohāriṇī
मनोहारिण्यौ manohāriṇyau
मनोहारिण्यः manohāriṇyaḥ
Vocative मनोहारिणि manohāriṇi
मनोहारिण्यौ manohāriṇyau
मनोहारिण्यः manohāriṇyaḥ
Accusative मनोहारिणीम् manohāriṇīm
मनोहारिण्यौ manohāriṇyau
मनोहारिणीः manohāriṇīḥ
Instrumental मनोहारिण्या manohāriṇyā
मनोहारिणीभ्याम् manohāriṇībhyām
मनोहारिणीभिः manohāriṇībhiḥ
Dative मनोहारिण्यै manohāriṇyai
मनोहारिणीभ्याम् manohāriṇībhyām
मनोहारिणीभ्यः manohāriṇībhyaḥ
Ablative मनोहारिण्याः manohāriṇyāḥ
मनोहारिणीभ्याम् manohāriṇībhyām
मनोहारिणीभ्यः manohāriṇībhyaḥ
Genitive मनोहारिण्याः manohāriṇyāḥ
मनोहारिण्योः manohāriṇyoḥ
मनोहारिणीनाम् manohāriṇīnām
Locative मनोहारिण्याम् manohāriṇyām
मनोहारिण्योः manohāriṇyoḥ
मनोहारिणीषु manohāriṇīṣu