Sanskrit tools

Sanskrit declension


Declension of मन्तव्य mantavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्तव्यः mantavyaḥ
मन्तव्यौ mantavyau
मन्तव्याः mantavyāḥ
Vocative मन्तव्य mantavya
मन्तव्यौ mantavyau
मन्तव्याः mantavyāḥ
Accusative मन्तव्यम् mantavyam
मन्तव्यौ mantavyau
मन्तव्यान् mantavyān
Instrumental मन्तव्येन mantavyena
मन्तव्याभ्याम् mantavyābhyām
मन्तव्यैः mantavyaiḥ
Dative मन्तव्याय mantavyāya
मन्तव्याभ्याम् mantavyābhyām
मन्तव्येभ्यः mantavyebhyaḥ
Ablative मन्तव्यात् mantavyāt
मन्तव्याभ्याम् mantavyābhyām
मन्तव्येभ्यः mantavyebhyaḥ
Genitive मन्तव्यस्य mantavyasya
मन्तव्ययोः mantavyayoḥ
मन्तव्यानाम् mantavyānām
Locative मन्तव्ये mantavye
मन्तव्ययोः mantavyayoḥ
मन्तव्येषु mantavyeṣu