Herramientas de sánscrito

Declinación del sánscrito


Declinación de मन्तव्य mantavya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मन्तव्यः mantavyaḥ
मन्तव्यौ mantavyau
मन्तव्याः mantavyāḥ
Vocativo मन्तव्य mantavya
मन्तव्यौ mantavyau
मन्तव्याः mantavyāḥ
Acusativo मन्तव्यम् mantavyam
मन्तव्यौ mantavyau
मन्तव्यान् mantavyān
Instrumental मन्तव्येन mantavyena
मन्तव्याभ्याम् mantavyābhyām
मन्तव्यैः mantavyaiḥ
Dativo मन्तव्याय mantavyāya
मन्तव्याभ्याम् mantavyābhyām
मन्तव्येभ्यः mantavyebhyaḥ
Ablativo मन्तव्यात् mantavyāt
मन्तव्याभ्याम् mantavyābhyām
मन्तव्येभ्यः mantavyebhyaḥ
Genitivo मन्तव्यस्य mantavyasya
मन्तव्ययोः mantavyayoḥ
मन्तव्यानाम् mantavyānām
Locativo मन्तव्ये mantavye
मन्तव्ययोः mantavyayoḥ
मन्तव्येषु mantavyeṣu