| Singular | Dual | Plural |
Nominative |
मन्तुमान्
mantumān
|
मन्तुमन्तौ
mantumantau
|
मन्तुमन्तः
mantumantaḥ
|
Vocative |
मन्तुमन्
mantuman
|
मन्तुमन्तौ
mantumantau
|
मन्तुमन्तः
mantumantaḥ
|
Accusative |
मन्तुमन्तम्
mantumantam
|
मन्तुमन्तौ
mantumantau
|
मन्तुमतः
mantumataḥ
|
Instrumental |
मन्तुमता
mantumatā
|
मन्तुमद्भ्याम्
mantumadbhyām
|
मन्तुमद्भिः
mantumadbhiḥ
|
Dative |
मन्तुमते
mantumate
|
मन्तुमद्भ्याम्
mantumadbhyām
|
मन्तुमद्भ्यः
mantumadbhyaḥ
|
Ablative |
मन्तुमतः
mantumataḥ
|
मन्तुमद्भ्याम्
mantumadbhyām
|
मन्तुमद्भ्यः
mantumadbhyaḥ
|
Genitive |
मन्तुमतः
mantumataḥ
|
मन्तुमतोः
mantumatoḥ
|
मन्तुमताम्
mantumatām
|
Locative |
मन्तुमति
mantumati
|
मन्तुमतोः
mantumatoḥ
|
मन्तुमत्सु
mantumatsu
|