Herramientas de sánscrito

Declinación del sánscrito


Declinación de मन्तुमत् mantumat, m.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo मन्तुमान् mantumān
मन्तुमन्तौ mantumantau
मन्तुमन्तः mantumantaḥ
Vocativo मन्तुमन् mantuman
मन्तुमन्तौ mantumantau
मन्तुमन्तः mantumantaḥ
Acusativo मन्तुमन्तम् mantumantam
मन्तुमन्तौ mantumantau
मन्तुमतः mantumataḥ
Instrumental मन्तुमता mantumatā
मन्तुमद्भ्याम् mantumadbhyām
मन्तुमद्भिः mantumadbhiḥ
Dativo मन्तुमते mantumate
मन्तुमद्भ्याम् mantumadbhyām
मन्तुमद्भ्यः mantumadbhyaḥ
Ablativo मन्तुमतः mantumataḥ
मन्तुमद्भ्याम् mantumadbhyām
मन्तुमद्भ्यः mantumadbhyaḥ
Genitivo मन्तुमतः mantumataḥ
मन्तुमतोः mantumatoḥ
मन्तुमताम् mantumatām
Locativo मन्तुमति mantumati
मन्तुमतोः mantumatoḥ
मन्तुमत्सु mantumatsu