| Singular | Dual | Plural |
Nominativo |
मन्तुमान्
mantumān
|
मन्तुमन्तौ
mantumantau
|
मन्तुमन्तः
mantumantaḥ
|
Vocativo |
मन्तुमन्
mantuman
|
मन्तुमन्तौ
mantumantau
|
मन्तुमन्तः
mantumantaḥ
|
Acusativo |
मन्तुमन्तम्
mantumantam
|
मन्तुमन्तौ
mantumantau
|
मन्तुमतः
mantumataḥ
|
Instrumental |
मन्तुमता
mantumatā
|
मन्तुमद्भ्याम्
mantumadbhyām
|
मन्तुमद्भिः
mantumadbhiḥ
|
Dativo |
मन्तुमते
mantumate
|
मन्तुमद्भ्याम्
mantumadbhyām
|
मन्तुमद्भ्यः
mantumadbhyaḥ
|
Ablativo |
मन्तुमतः
mantumataḥ
|
मन्तुमद्भ्याम्
mantumadbhyām
|
मन्तुमद्भ्यः
mantumadbhyaḥ
|
Genitivo |
मन्तुमतः
mantumataḥ
|
मन्तुमतोः
mantumatoḥ
|
मन्तुमताम्
mantumatām
|
Locativo |
मन्तुमति
mantumati
|
मन्तुमतोः
mantumatoḥ
|
मन्तुमत्सु
mantumatsu
|