Sanskrit tools

Sanskrit declension


Declension of मन्तुमत् mantumat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative मन्तुमत् mantumat
मन्तुमती mantumatī
मन्तुमन्ति mantumanti
Vocative मन्तुमत् mantumat
मन्तुमती mantumatī
मन्तुमन्ति mantumanti
Accusative मन्तुमत् mantumat
मन्तुमती mantumatī
मन्तुमन्ति mantumanti
Instrumental मन्तुमता mantumatā
मन्तुमद्भ्याम् mantumadbhyām
मन्तुमद्भिः mantumadbhiḥ
Dative मन्तुमते mantumate
मन्तुमद्भ्याम् mantumadbhyām
मन्तुमद्भ्यः mantumadbhyaḥ
Ablative मन्तुमतः mantumataḥ
मन्तुमद्भ्याम् mantumadbhyām
मन्तुमद्भ्यः mantumadbhyaḥ
Genitive मन्तुमतः mantumataḥ
मन्तुमतोः mantumatoḥ
मन्तुमताम् mantumatām
Locative मन्तुमति mantumati
मन्तुमतोः mantumatoḥ
मन्तुमत्सु mantumatsu