Herramientas de sánscrito

Declinación del sánscrito


Declinación de मन्तुमत् mantumat, n.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo मन्तुमत् mantumat
मन्तुमती mantumatī
मन्तुमन्ति mantumanti
Vocativo मन्तुमत् mantumat
मन्तुमती mantumatī
मन्तुमन्ति mantumanti
Acusativo मन्तुमत् mantumat
मन्तुमती mantumatī
मन्तुमन्ति mantumanti
Instrumental मन्तुमता mantumatā
मन्तुमद्भ्याम् mantumadbhyām
मन्तुमद्भिः mantumadbhiḥ
Dativo मन्तुमते mantumate
मन्तुमद्भ्याम् mantumadbhyām
मन्तुमद्भ्यः mantumadbhyaḥ
Ablativo मन्तुमतः mantumataḥ
मन्तुमद्भ्याम् mantumadbhyām
मन्तुमद्भ्यः mantumadbhyaḥ
Genitivo मन्तुमतः mantumataḥ
मन्तुमतोः mantumatoḥ
मन्तुमताम् mantumatām
Locativo मन्तुमति mantumati
मन्तुमतोः mantumatoḥ
मन्तुमत्सु mantumatsu