Singular | Dual | Plural | |
Nominativo |
मन्तुमत्
mantumat |
मन्तुमती
mantumatī |
मन्तुमन्ति
mantumanti |
Vocativo |
मन्तुमत्
mantumat |
मन्तुमती
mantumatī |
मन्तुमन्ति
mantumanti |
Acusativo |
मन्तुमत्
mantumat |
मन्तुमती
mantumatī |
मन्तुमन्ति
mantumanti |
Instrumental |
मन्तुमता
mantumatā |
मन्तुमद्भ्याम्
mantumadbhyām |
मन्तुमद्भिः
mantumadbhiḥ |
Dativo |
मन्तुमते
mantumate |
मन्तुमद्भ्याम्
mantumadbhyām |
मन्तुमद्भ्यः
mantumadbhyaḥ |
Ablativo |
मन्तुमतः
mantumataḥ |
मन्तुमद्भ्याम्
mantumadbhyām |
मन्तुमद्भ्यः
mantumadbhyaḥ |
Genitivo |
मन्तुमतः
mantumataḥ |
मन्तुमतोः
mantumatoḥ |
मन्तुमताम्
mantumatām |
Locativo |
मन्तुमति
mantumati |
मन्तुमतोः
mantumatoḥ |
मन्तुमत्सु
mantumatsu |