| Singular | Dual | Plural |
Nominative |
मन्त्रकोविदा
mantrakovidā
|
मन्त्रकोविदे
mantrakovide
|
मन्त्रकोविदाः
mantrakovidāḥ
|
Vocative |
मन्त्रकोविदे
mantrakovide
|
मन्त्रकोविदे
mantrakovide
|
मन्त्रकोविदाः
mantrakovidāḥ
|
Accusative |
मन्त्रकोविदाम्
mantrakovidām
|
मन्त्रकोविदे
mantrakovide
|
मन्त्रकोविदाः
mantrakovidāḥ
|
Instrumental |
मन्त्रकोविदया
mantrakovidayā
|
मन्त्रकोविदाभ्याम्
mantrakovidābhyām
|
मन्त्रकोविदाभिः
mantrakovidābhiḥ
|
Dative |
मन्त्रकोविदायै
mantrakovidāyai
|
मन्त्रकोविदाभ्याम्
mantrakovidābhyām
|
मन्त्रकोविदाभ्यः
mantrakovidābhyaḥ
|
Ablative |
मन्त्रकोविदायाः
mantrakovidāyāḥ
|
मन्त्रकोविदाभ्याम्
mantrakovidābhyām
|
मन्त्रकोविदाभ्यः
mantrakovidābhyaḥ
|
Genitive |
मन्त्रकोविदायाः
mantrakovidāyāḥ
|
मन्त्रकोविदयोः
mantrakovidayoḥ
|
मन्त्रकोविदानाम्
mantrakovidānām
|
Locative |
मन्त्रकोविदायाम्
mantrakovidāyām
|
मन्त्रकोविदयोः
mantrakovidayoḥ
|
मन्त्रकोविदासु
mantrakovidāsu
|