Sanskrit tools

Sanskrit declension


Declension of मन्त्रकोविदा mantrakovidā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रकोविदा mantrakovidā
मन्त्रकोविदे mantrakovide
मन्त्रकोविदाः mantrakovidāḥ
Vocative मन्त्रकोविदे mantrakovide
मन्त्रकोविदे mantrakovide
मन्त्रकोविदाः mantrakovidāḥ
Accusative मन्त्रकोविदाम् mantrakovidām
मन्त्रकोविदे mantrakovide
मन्त्रकोविदाः mantrakovidāḥ
Instrumental मन्त्रकोविदया mantrakovidayā
मन्त्रकोविदाभ्याम् mantrakovidābhyām
मन्त्रकोविदाभिः mantrakovidābhiḥ
Dative मन्त्रकोविदायै mantrakovidāyai
मन्त्रकोविदाभ्याम् mantrakovidābhyām
मन्त्रकोविदाभ्यः mantrakovidābhyaḥ
Ablative मन्त्रकोविदायाः mantrakovidāyāḥ
मन्त्रकोविदाभ्याम् mantrakovidābhyām
मन्त्रकोविदाभ्यः mantrakovidābhyaḥ
Genitive मन्त्रकोविदायाः mantrakovidāyāḥ
मन्त्रकोविदयोः mantrakovidayoḥ
मन्त्रकोविदानाम् mantrakovidānām
Locative मन्त्रकोविदायाम् mantrakovidāyām
मन्त्रकोविदयोः mantrakovidayoḥ
मन्त्रकोविदासु mantrakovidāsu