| Singular | Dual | Plural |
Nominativo |
मन्त्रकोविदा
mantrakovidā
|
मन्त्रकोविदे
mantrakovide
|
मन्त्रकोविदाः
mantrakovidāḥ
|
Vocativo |
मन्त्रकोविदे
mantrakovide
|
मन्त्रकोविदे
mantrakovide
|
मन्त्रकोविदाः
mantrakovidāḥ
|
Acusativo |
मन्त्रकोविदाम्
mantrakovidām
|
मन्त्रकोविदे
mantrakovide
|
मन्त्रकोविदाः
mantrakovidāḥ
|
Instrumental |
मन्त्रकोविदया
mantrakovidayā
|
मन्त्रकोविदाभ्याम्
mantrakovidābhyām
|
मन्त्रकोविदाभिः
mantrakovidābhiḥ
|
Dativo |
मन्त्रकोविदायै
mantrakovidāyai
|
मन्त्रकोविदाभ्याम्
mantrakovidābhyām
|
मन्त्रकोविदाभ्यः
mantrakovidābhyaḥ
|
Ablativo |
मन्त्रकोविदायाः
mantrakovidāyāḥ
|
मन्त्रकोविदाभ्याम्
mantrakovidābhyām
|
मन्त्रकोविदाभ्यः
mantrakovidābhyaḥ
|
Genitivo |
मन्त्रकोविदायाः
mantrakovidāyāḥ
|
मन्त्रकोविदयोः
mantrakovidayoḥ
|
मन्त्रकोविदानाम्
mantrakovidānām
|
Locativo |
मन्त्रकोविदायाम्
mantrakovidāyām
|
मन्त्रकोविदयोः
mantrakovidayoḥ
|
मन्त्रकोविदासु
mantrakovidāsu
|