Sanskrit tools

Sanskrit declension


Declension of मन्त्रकौमुदी mantrakaumudī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मन्त्रकौमुदी mantrakaumudī
मन्त्रकौमुद्यौ mantrakaumudyau
मन्त्रकौमुद्यः mantrakaumudyaḥ
Vocative मन्त्रकौमुदि mantrakaumudi
मन्त्रकौमुद्यौ mantrakaumudyau
मन्त्रकौमुद्यः mantrakaumudyaḥ
Accusative मन्त्रकौमुदीम् mantrakaumudīm
मन्त्रकौमुद्यौ mantrakaumudyau
मन्त्रकौमुदीः mantrakaumudīḥ
Instrumental मन्त्रकौमुद्या mantrakaumudyā
मन्त्रकौमुदीभ्याम् mantrakaumudībhyām
मन्त्रकौमुदीभिः mantrakaumudībhiḥ
Dative मन्त्रकौमुद्यै mantrakaumudyai
मन्त्रकौमुदीभ्याम् mantrakaumudībhyām
मन्त्रकौमुदीभ्यः mantrakaumudībhyaḥ
Ablative मन्त्रकौमुद्याः mantrakaumudyāḥ
मन्त्रकौमुदीभ्याम् mantrakaumudībhyām
मन्त्रकौमुदीभ्यः mantrakaumudībhyaḥ
Genitive मन्त्रकौमुद्याः mantrakaumudyāḥ
मन्त्रकौमुद्योः mantrakaumudyoḥ
मन्त्रकौमुदीनाम् mantrakaumudīnām
Locative मन्त्रकौमुद्याम् mantrakaumudyām
मन्त्रकौमुद्योः mantrakaumudyoḥ
मन्त्रकौमुदीषु mantrakaumudīṣu