Sanskrit tools

Sanskrit declension


Declension of मन्त्रचिन्तामणि mantracintāmaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रचिन्तामणिः mantracintāmaṇiḥ
मन्त्रचिन्तामणी mantracintāmaṇī
मन्त्रचिन्तामणयः mantracintāmaṇayaḥ
Vocative मन्त्रचिन्तामणे mantracintāmaṇe
मन्त्रचिन्तामणी mantracintāmaṇī
मन्त्रचिन्तामणयः mantracintāmaṇayaḥ
Accusative मन्त्रचिन्तामणिम् mantracintāmaṇim
मन्त्रचिन्तामणी mantracintāmaṇī
मन्त्रचिन्तामणीन् mantracintāmaṇīn
Instrumental मन्त्रचिन्तामणिना mantracintāmaṇinā
मन्त्रचिन्तामणिभ्याम् mantracintāmaṇibhyām
मन्त्रचिन्तामणिभिः mantracintāmaṇibhiḥ
Dative मन्त्रचिन्तामणये mantracintāmaṇaye
मन्त्रचिन्तामणिभ्याम् mantracintāmaṇibhyām
मन्त्रचिन्तामणिभ्यः mantracintāmaṇibhyaḥ
Ablative मन्त्रचिन्तामणेः mantracintāmaṇeḥ
मन्त्रचिन्तामणिभ्याम् mantracintāmaṇibhyām
मन्त्रचिन्तामणिभ्यः mantracintāmaṇibhyaḥ
Genitive मन्त्रचिन्तामणेः mantracintāmaṇeḥ
मन्त्रचिन्तामण्योः mantracintāmaṇyoḥ
मन्त्रचिन्तामणीनाम् mantracintāmaṇīnām
Locative मन्त्रचिन्तामणौ mantracintāmaṇau
मन्त्रचिन्तामण्योः mantracintāmaṇyoḥ
मन्त्रचिन्तामणिषु mantracintāmaṇiṣu