| Singular | Dual | Plural |
Nominativo |
मन्त्रचिन्तामणिः
mantracintāmaṇiḥ
|
मन्त्रचिन्तामणी
mantracintāmaṇī
|
मन्त्रचिन्तामणयः
mantracintāmaṇayaḥ
|
Vocativo |
मन्त्रचिन्तामणे
mantracintāmaṇe
|
मन्त्रचिन्तामणी
mantracintāmaṇī
|
मन्त्रचिन्तामणयः
mantracintāmaṇayaḥ
|
Acusativo |
मन्त्रचिन्तामणिम्
mantracintāmaṇim
|
मन्त्रचिन्तामणी
mantracintāmaṇī
|
मन्त्रचिन्तामणीन्
mantracintāmaṇīn
|
Instrumental |
मन्त्रचिन्तामणिना
mantracintāmaṇinā
|
मन्त्रचिन्तामणिभ्याम्
mantracintāmaṇibhyām
|
मन्त्रचिन्तामणिभिः
mantracintāmaṇibhiḥ
|
Dativo |
मन्त्रचिन्तामणये
mantracintāmaṇaye
|
मन्त्रचिन्तामणिभ्याम्
mantracintāmaṇibhyām
|
मन्त्रचिन्तामणिभ्यः
mantracintāmaṇibhyaḥ
|
Ablativo |
मन्त्रचिन्तामणेः
mantracintāmaṇeḥ
|
मन्त्रचिन्तामणिभ्याम्
mantracintāmaṇibhyām
|
मन्त्रचिन्तामणिभ्यः
mantracintāmaṇibhyaḥ
|
Genitivo |
मन्त्रचिन्तामणेः
mantracintāmaṇeḥ
|
मन्त्रचिन्तामण्योः
mantracintāmaṇyoḥ
|
मन्त्रचिन्तामणीनाम्
mantracintāmaṇīnām
|
Locativo |
मन्त्रचिन्तामणौ
mantracintāmaṇau
|
मन्त्रचिन्तामण्योः
mantracintāmaṇyoḥ
|
मन्त्रचिन्तामणिषु
mantracintāmaṇiṣu
|