Sanskrit tools

Sanskrit declension


Declension of मन्त्रजागर mantrajāgara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रजागरः mantrajāgaraḥ
मन्त्रजागरौ mantrajāgarau
मन्त्रजागराः mantrajāgarāḥ
Vocative मन्त्रजागर mantrajāgara
मन्त्रजागरौ mantrajāgarau
मन्त्रजागराः mantrajāgarāḥ
Accusative मन्त्रजागरम् mantrajāgaram
मन्त्रजागरौ mantrajāgarau
मन्त्रजागरान् mantrajāgarān
Instrumental मन्त्रजागरेण mantrajāgareṇa
मन्त्रजागराभ्याम् mantrajāgarābhyām
मन्त्रजागरैः mantrajāgaraiḥ
Dative मन्त्रजागराय mantrajāgarāya
मन्त्रजागराभ्याम् mantrajāgarābhyām
मन्त्रजागरेभ्यः mantrajāgarebhyaḥ
Ablative मन्त्रजागरात् mantrajāgarāt
मन्त्रजागराभ्याम् mantrajāgarābhyām
मन्त्रजागरेभ्यः mantrajāgarebhyaḥ
Genitive मन्त्रजागरस्य mantrajāgarasya
मन्त्रजागरयोः mantrajāgarayoḥ
मन्त्रजागराणाम् mantrajāgarāṇām
Locative मन्त्रजागरे mantrajāgare
मन्त्रजागरयोः mantrajāgarayoḥ
मन्त्रजागरेषु mantrajāgareṣu