Herramientas de sánscrito

Declinación del sánscrito


Declinación de मन्त्रजागर mantrajāgara, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मन्त्रजागरः mantrajāgaraḥ
मन्त्रजागरौ mantrajāgarau
मन्त्रजागराः mantrajāgarāḥ
Vocativo मन्त्रजागर mantrajāgara
मन्त्रजागरौ mantrajāgarau
मन्त्रजागराः mantrajāgarāḥ
Acusativo मन्त्रजागरम् mantrajāgaram
मन्त्रजागरौ mantrajāgarau
मन्त्रजागरान् mantrajāgarān
Instrumental मन्त्रजागरेण mantrajāgareṇa
मन्त्रजागराभ्याम् mantrajāgarābhyām
मन्त्रजागरैः mantrajāgaraiḥ
Dativo मन्त्रजागराय mantrajāgarāya
मन्त्रजागराभ्याम् mantrajāgarābhyām
मन्त्रजागरेभ्यः mantrajāgarebhyaḥ
Ablativo मन्त्रजागरात् mantrajāgarāt
मन्त्रजागराभ्याम् mantrajāgarābhyām
मन्त्रजागरेभ्यः mantrajāgarebhyaḥ
Genitivo मन्त्रजागरस्य mantrajāgarasya
मन्त्रजागरयोः mantrajāgarayoḥ
मन्त्रजागराणाम् mantrajāgarāṇām
Locativo मन्त्रजागरे mantrajāgare
मन्त्रजागरयोः mantrajāgarayoḥ
मन्त्रजागरेषु mantrajāgareṣu