Sanskrit tools

Sanskrit declension


Declension of मन्त्रज्येष्ठ mantrajyeṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रज्येष्ठः mantrajyeṣṭhaḥ
मन्त्रज्येष्ठौ mantrajyeṣṭhau
मन्त्रज्येष्ठाः mantrajyeṣṭhāḥ
Vocative मन्त्रज्येष्ठ mantrajyeṣṭha
मन्त्रज्येष्ठौ mantrajyeṣṭhau
मन्त्रज्येष्ठाः mantrajyeṣṭhāḥ
Accusative मन्त्रज्येष्ठम् mantrajyeṣṭham
मन्त्रज्येष्ठौ mantrajyeṣṭhau
मन्त्रज्येष्ठान् mantrajyeṣṭhān
Instrumental मन्त्रज्येष्ठेन mantrajyeṣṭhena
मन्त्रज्येष्ठाभ्याम् mantrajyeṣṭhābhyām
मन्त्रज्येष्ठैः mantrajyeṣṭhaiḥ
Dative मन्त्रज्येष्ठाय mantrajyeṣṭhāya
मन्त्रज्येष्ठाभ्याम् mantrajyeṣṭhābhyām
मन्त्रज्येष्ठेभ्यः mantrajyeṣṭhebhyaḥ
Ablative मन्त्रज्येष्ठात् mantrajyeṣṭhāt
मन्त्रज्येष्ठाभ्याम् mantrajyeṣṭhābhyām
मन्त्रज्येष्ठेभ्यः mantrajyeṣṭhebhyaḥ
Genitive मन्त्रज्येष्ठस्य mantrajyeṣṭhasya
मन्त्रज्येष्ठयोः mantrajyeṣṭhayoḥ
मन्त्रज्येष्ठानाम् mantrajyeṣṭhānām
Locative मन्त्रज्येष्ठे mantrajyeṣṭhe
मन्त्रज्येष्ठयोः mantrajyeṣṭhayoḥ
मन्त्रज्येष्ठेषु mantrajyeṣṭheṣu