Ferramentas de sânscrito

Declinação do sânscrito


Declinação de मन्त्रज्येष्ठ mantrajyeṣṭha, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मन्त्रज्येष्ठः mantrajyeṣṭhaḥ
मन्त्रज्येष्ठौ mantrajyeṣṭhau
मन्त्रज्येष्ठाः mantrajyeṣṭhāḥ
Vocativo मन्त्रज्येष्ठ mantrajyeṣṭha
मन्त्रज्येष्ठौ mantrajyeṣṭhau
मन्त्रज्येष्ठाः mantrajyeṣṭhāḥ
Acusativo मन्त्रज्येष्ठम् mantrajyeṣṭham
मन्त्रज्येष्ठौ mantrajyeṣṭhau
मन्त्रज्येष्ठान् mantrajyeṣṭhān
Instrumental मन्त्रज्येष्ठेन mantrajyeṣṭhena
मन्त्रज्येष्ठाभ्याम् mantrajyeṣṭhābhyām
मन्त्रज्येष्ठैः mantrajyeṣṭhaiḥ
Dativo मन्त्रज्येष्ठाय mantrajyeṣṭhāya
मन्त्रज्येष्ठाभ्याम् mantrajyeṣṭhābhyām
मन्त्रज्येष्ठेभ्यः mantrajyeṣṭhebhyaḥ
Ablativo मन्त्रज्येष्ठात् mantrajyeṣṭhāt
मन्त्रज्येष्ठाभ्याम् mantrajyeṣṭhābhyām
मन्त्रज्येष्ठेभ्यः mantrajyeṣṭhebhyaḥ
Genitivo मन्त्रज्येष्ठस्य mantrajyeṣṭhasya
मन्त्रज्येष्ठयोः mantrajyeṣṭhayoḥ
मन्त्रज्येष्ठानाम् mantrajyeṣṭhānām
Locativo मन्त्रज्येष्ठे mantrajyeṣṭhe
मन्त्रज्येष्ठयोः mantrajyeṣṭhayoḥ
मन्त्रज्येष्ठेषु mantrajyeṣṭheṣu