Sanskrit tools

Sanskrit declension


Declension of मन्त्रज्येष्ठा mantrajyeṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रज्येष्ठा mantrajyeṣṭhā
मन्त्रज्येष्ठे mantrajyeṣṭhe
मन्त्रज्येष्ठाः mantrajyeṣṭhāḥ
Vocative मन्त्रज्येष्ठे mantrajyeṣṭhe
मन्त्रज्येष्ठे mantrajyeṣṭhe
मन्त्रज्येष्ठाः mantrajyeṣṭhāḥ
Accusative मन्त्रज्येष्ठाम् mantrajyeṣṭhām
मन्त्रज्येष्ठे mantrajyeṣṭhe
मन्त्रज्येष्ठाः mantrajyeṣṭhāḥ
Instrumental मन्त्रज्येष्ठया mantrajyeṣṭhayā
मन्त्रज्येष्ठाभ्याम् mantrajyeṣṭhābhyām
मन्त्रज्येष्ठाभिः mantrajyeṣṭhābhiḥ
Dative मन्त्रज्येष्ठायै mantrajyeṣṭhāyai
मन्त्रज्येष्ठाभ्याम् mantrajyeṣṭhābhyām
मन्त्रज्येष्ठाभ्यः mantrajyeṣṭhābhyaḥ
Ablative मन्त्रज्येष्ठायाः mantrajyeṣṭhāyāḥ
मन्त्रज्येष्ठाभ्याम् mantrajyeṣṭhābhyām
मन्त्रज्येष्ठाभ्यः mantrajyeṣṭhābhyaḥ
Genitive मन्त्रज्येष्ठायाः mantrajyeṣṭhāyāḥ
मन्त्रज्येष्ठयोः mantrajyeṣṭhayoḥ
मन्त्रज्येष्ठानाम् mantrajyeṣṭhānām
Locative मन्त्रज्येष्ठायाम् mantrajyeṣṭhāyām
मन्त्रज्येष्ठयोः mantrajyeṣṭhayoḥ
मन्त्रज्येष्ठासु mantrajyeṣṭhāsu