Herramientas de sánscrito

Declinación del sánscrito


Declinación de मन्त्रज्येष्ठा mantrajyeṣṭhā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मन्त्रज्येष्ठा mantrajyeṣṭhā
मन्त्रज्येष्ठे mantrajyeṣṭhe
मन्त्रज्येष्ठाः mantrajyeṣṭhāḥ
Vocativo मन्त्रज्येष्ठे mantrajyeṣṭhe
मन्त्रज्येष्ठे mantrajyeṣṭhe
मन्त्रज्येष्ठाः mantrajyeṣṭhāḥ
Acusativo मन्त्रज्येष्ठाम् mantrajyeṣṭhām
मन्त्रज्येष्ठे mantrajyeṣṭhe
मन्त्रज्येष्ठाः mantrajyeṣṭhāḥ
Instrumental मन्त्रज्येष्ठया mantrajyeṣṭhayā
मन्त्रज्येष्ठाभ्याम् mantrajyeṣṭhābhyām
मन्त्रज्येष्ठाभिः mantrajyeṣṭhābhiḥ
Dativo मन्त्रज्येष्ठायै mantrajyeṣṭhāyai
मन्त्रज्येष्ठाभ्याम् mantrajyeṣṭhābhyām
मन्त्रज्येष्ठाभ्यः mantrajyeṣṭhābhyaḥ
Ablativo मन्त्रज्येष्ठायाः mantrajyeṣṭhāyāḥ
मन्त्रज्येष्ठाभ्याम् mantrajyeṣṭhābhyām
मन्त्रज्येष्ठाभ्यः mantrajyeṣṭhābhyaḥ
Genitivo मन्त्रज्येष्ठायाः mantrajyeṣṭhāyāḥ
मन्त्रज्येष्ठयोः mantrajyeṣṭhayoḥ
मन्त्रज्येष्ठानाम् mantrajyeṣṭhānām
Locativo मन्त्रज्येष्ठायाम् mantrajyeṣṭhāyām
मन्त्रज्येष्ठयोः mantrajyeṣṭhayoḥ
मन्त्रज्येष्ठासु mantrajyeṣṭhāsu