| Singular | Dual | Plural |
Nominativo |
मन्त्रज्येष्ठा
mantrajyeṣṭhā
|
मन्त्रज्येष्ठे
mantrajyeṣṭhe
|
मन्त्रज्येष्ठाः
mantrajyeṣṭhāḥ
|
Vocativo |
मन्त्रज्येष्ठे
mantrajyeṣṭhe
|
मन्त्रज्येष्ठे
mantrajyeṣṭhe
|
मन्त्रज्येष्ठाः
mantrajyeṣṭhāḥ
|
Acusativo |
मन्त्रज्येष्ठाम्
mantrajyeṣṭhām
|
मन्त्रज्येष्ठे
mantrajyeṣṭhe
|
मन्त्रज्येष्ठाः
mantrajyeṣṭhāḥ
|
Instrumental |
मन्त्रज्येष्ठया
mantrajyeṣṭhayā
|
मन्त्रज्येष्ठाभ्याम्
mantrajyeṣṭhābhyām
|
मन्त्रज्येष्ठाभिः
mantrajyeṣṭhābhiḥ
|
Dativo |
मन्त्रज्येष्ठायै
mantrajyeṣṭhāyai
|
मन्त्रज्येष्ठाभ्याम्
mantrajyeṣṭhābhyām
|
मन्त्रज्येष्ठाभ्यः
mantrajyeṣṭhābhyaḥ
|
Ablativo |
मन्त्रज्येष्ठायाः
mantrajyeṣṭhāyāḥ
|
मन्त्रज्येष्ठाभ्याम्
mantrajyeṣṭhābhyām
|
मन्त्रज्येष्ठाभ्यः
mantrajyeṣṭhābhyaḥ
|
Genitivo |
मन्त्रज्येष्ठायाः
mantrajyeṣṭhāyāḥ
|
मन्त्रज्येष्ठयोः
mantrajyeṣṭhayoḥ
|
मन्त्रज्येष्ठानाम्
mantrajyeṣṭhānām
|
Locativo |
मन्त्रज्येष्ठायाम्
mantrajyeṣṭhāyām
|
मन्त्रज्येष्ठयोः
mantrajyeṣṭhayoḥ
|
मन्त्रज्येष्ठासु
mantrajyeṣṭhāsu
|