Sanskrit tools

Sanskrit declension


Declension of मन्त्रतत्त्व mantratattva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रतत्त्वम् mantratattvam
मन्त्रतत्त्वे mantratattve
मन्त्रतत्त्वानि mantratattvāni
Vocative मन्त्रतत्त्व mantratattva
मन्त्रतत्त्वे mantratattve
मन्त्रतत्त्वानि mantratattvāni
Accusative मन्त्रतत्त्वम् mantratattvam
मन्त्रतत्त्वे mantratattve
मन्त्रतत्त्वानि mantratattvāni
Instrumental मन्त्रतत्त्वेन mantratattvena
मन्त्रतत्त्वाभ्याम् mantratattvābhyām
मन्त्रतत्त्वैः mantratattvaiḥ
Dative मन्त्रतत्त्वाय mantratattvāya
मन्त्रतत्त्वाभ्याम् mantratattvābhyām
मन्त्रतत्त्वेभ्यः mantratattvebhyaḥ
Ablative मन्त्रतत्त्वात् mantratattvāt
मन्त्रतत्त्वाभ्याम् mantratattvābhyām
मन्त्रतत्त्वेभ्यः mantratattvebhyaḥ
Genitive मन्त्रतत्त्वस्य mantratattvasya
मन्त्रतत्त्वयोः mantratattvayoḥ
मन्त्रतत्त्वानाम् mantratattvānām
Locative मन्त्रतत्त्वे mantratattve
मन्त्रतत्त्वयोः mantratattvayoḥ
मन्त्रतत्त्वेषु mantratattveṣu