Ferramentas de sânscrito

Declinação do sânscrito


Declinação de मन्त्रतत्त्व mantratattva, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मन्त्रतत्त्वम् mantratattvam
मन्त्रतत्त्वे mantratattve
मन्त्रतत्त्वानि mantratattvāni
Vocativo मन्त्रतत्त्व mantratattva
मन्त्रतत्त्वे mantratattve
मन्त्रतत्त्वानि mantratattvāni
Acusativo मन्त्रतत्त्वम् mantratattvam
मन्त्रतत्त्वे mantratattve
मन्त्रतत्त्वानि mantratattvāni
Instrumental मन्त्रतत्त्वेन mantratattvena
मन्त्रतत्त्वाभ्याम् mantratattvābhyām
मन्त्रतत्त्वैः mantratattvaiḥ
Dativo मन्त्रतत्त्वाय mantratattvāya
मन्त्रतत्त्वाभ्याम् mantratattvābhyām
मन्त्रतत्त्वेभ्यः mantratattvebhyaḥ
Ablativo मन्त्रतत्त्वात् mantratattvāt
मन्त्रतत्त्वाभ्याम् mantratattvābhyām
मन्त्रतत्त्वेभ्यः mantratattvebhyaḥ
Genitivo मन्त्रतत्त्वस्य mantratattvasya
मन्त्रतत्त्वयोः mantratattvayoḥ
मन्त्रतत्त्वानाम् mantratattvānām
Locativo मन्त्रतत्त्वे mantratattve
मन्त्रतत्त्वयोः mantratattvayoḥ
मन्त्रतत्त्वेषु mantratattveṣu