Sanskrit tools

Sanskrit declension


Declension of मन्त्रतन्त्रमेरुरत्नावली mantratantrameruratnāvalī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative मन्त्रतन्त्रमेरुरत्नावली mantratantrameruratnāvalī
मन्त्रतन्त्रमेरुरत्नावल्यौ mantratantrameruratnāvalyau
मन्त्रतन्त्रमेरुरत्नावल्यः mantratantrameruratnāvalyaḥ
Vocative मन्त्रतन्त्रमेरुरत्नावलि mantratantrameruratnāvali
मन्त्रतन्त्रमेरुरत्नावल्यौ mantratantrameruratnāvalyau
मन्त्रतन्त्रमेरुरत्नावल्यः mantratantrameruratnāvalyaḥ
Accusative मन्त्रतन्त्रमेरुरत्नावलीम् mantratantrameruratnāvalīm
मन्त्रतन्त्रमेरुरत्नावल्यौ mantratantrameruratnāvalyau
मन्त्रतन्त्रमेरुरत्नावलीः mantratantrameruratnāvalīḥ
Instrumental मन्त्रतन्त्रमेरुरत्नावल्या mantratantrameruratnāvalyā
मन्त्रतन्त्रमेरुरत्नावलीभ्याम् mantratantrameruratnāvalībhyām
मन्त्रतन्त्रमेरुरत्नावलीभिः mantratantrameruratnāvalībhiḥ
Dative मन्त्रतन्त्रमेरुरत्नावल्यै mantratantrameruratnāvalyai
मन्त्रतन्त्रमेरुरत्नावलीभ्याम् mantratantrameruratnāvalībhyām
मन्त्रतन्त्रमेरुरत्नावलीभ्यः mantratantrameruratnāvalībhyaḥ
Ablative मन्त्रतन्त्रमेरुरत्नावल्याः mantratantrameruratnāvalyāḥ
मन्त्रतन्त्रमेरुरत्नावलीभ्याम् mantratantrameruratnāvalībhyām
मन्त्रतन्त्रमेरुरत्नावलीभ्यः mantratantrameruratnāvalībhyaḥ
Genitive मन्त्रतन्त्रमेरुरत्नावल्याः mantratantrameruratnāvalyāḥ
मन्त्रतन्त्रमेरुरत्नावल्योः mantratantrameruratnāvalyoḥ
मन्त्रतन्त्रमेरुरत्नावलीनाम् mantratantrameruratnāvalīnām
Locative मन्त्रतन्त्रमेरुरत्नावल्याम् mantratantrameruratnāvalyām
मन्त्रतन्त्रमेरुरत्नावल्योः mantratantrameruratnāvalyoḥ
मन्त्रतन्त्रमेरुरत्नावलीषु mantratantrameruratnāvalīṣu