| Singular | Dual | Plural |
Nominative |
मन्त्रतन्त्रमेरुरत्नावली
mantratantrameruratnāvalī
|
मन्त्रतन्त्रमेरुरत्नावल्यौ
mantratantrameruratnāvalyau
|
मन्त्रतन्त्रमेरुरत्नावल्यः
mantratantrameruratnāvalyaḥ
|
Vocative |
मन्त्रतन्त्रमेरुरत्नावलि
mantratantrameruratnāvali
|
मन्त्रतन्त्रमेरुरत्नावल्यौ
mantratantrameruratnāvalyau
|
मन्त्रतन्त्रमेरुरत्नावल्यः
mantratantrameruratnāvalyaḥ
|
Accusative |
मन्त्रतन्त्रमेरुरत्नावलीम्
mantratantrameruratnāvalīm
|
मन्त्रतन्त्रमेरुरत्नावल्यौ
mantratantrameruratnāvalyau
|
मन्त्रतन्त्रमेरुरत्नावलीः
mantratantrameruratnāvalīḥ
|
Instrumental |
मन्त्रतन्त्रमेरुरत्नावल्या
mantratantrameruratnāvalyā
|
मन्त्रतन्त्रमेरुरत्नावलीभ्याम्
mantratantrameruratnāvalībhyām
|
मन्त्रतन्त्रमेरुरत्नावलीभिः
mantratantrameruratnāvalībhiḥ
|
Dative |
मन्त्रतन्त्रमेरुरत्नावल्यै
mantratantrameruratnāvalyai
|
मन्त्रतन्त्रमेरुरत्नावलीभ्याम्
mantratantrameruratnāvalībhyām
|
मन्त्रतन्त्रमेरुरत्नावलीभ्यः
mantratantrameruratnāvalībhyaḥ
|
Ablative |
मन्त्रतन्त्रमेरुरत्नावल्याः
mantratantrameruratnāvalyāḥ
|
मन्त्रतन्त्रमेरुरत्नावलीभ्याम्
mantratantrameruratnāvalībhyām
|
मन्त्रतन्त्रमेरुरत्नावलीभ्यः
mantratantrameruratnāvalībhyaḥ
|
Genitive |
मन्त्रतन्त्रमेरुरत्नावल्याः
mantratantrameruratnāvalyāḥ
|
मन्त्रतन्त्रमेरुरत्नावल्योः
mantratantrameruratnāvalyoḥ
|
मन्त्रतन्त्रमेरुरत्नावलीनाम्
mantratantrameruratnāvalīnām
|
Locative |
मन्त्रतन्त्रमेरुरत्नावल्याम्
mantratantrameruratnāvalyām
|
मन्त्रतन्त्रमेरुरत्नावल्योः
mantratantrameruratnāvalyoḥ
|
मन्त्रतन्त्रमेरुरत्नावलीषु
mantratantrameruratnāvalīṣu
|