| Singular | Dual | Plural |
Nominative |
मन्त्रदीधितिः
mantradīdhitiḥ
|
मन्त्रदीधिती
mantradīdhitī
|
मन्त्रदीधितयः
mantradīdhitayaḥ
|
Vocative |
मन्त्रदीधिते
mantradīdhite
|
मन्त्रदीधिती
mantradīdhitī
|
मन्त्रदीधितयः
mantradīdhitayaḥ
|
Accusative |
मन्त्रदीधितिम्
mantradīdhitim
|
मन्त्रदीधिती
mantradīdhitī
|
मन्त्रदीधितीन्
mantradīdhitīn
|
Instrumental |
मन्त्रदीधितिना
mantradīdhitinā
|
मन्त्रदीधितिभ्याम्
mantradīdhitibhyām
|
मन्त्रदीधितिभिः
mantradīdhitibhiḥ
|
Dative |
मन्त्रदीधितये
mantradīdhitaye
|
मन्त्रदीधितिभ्याम्
mantradīdhitibhyām
|
मन्त्रदीधितिभ्यः
mantradīdhitibhyaḥ
|
Ablative |
मन्त्रदीधितेः
mantradīdhiteḥ
|
मन्त्रदीधितिभ्याम्
mantradīdhitibhyām
|
मन्त्रदीधितिभ्यः
mantradīdhitibhyaḥ
|
Genitive |
मन्त्रदीधितेः
mantradīdhiteḥ
|
मन्त्रदीधित्योः
mantradīdhityoḥ
|
मन्त्रदीधितीनाम्
mantradīdhitīnām
|
Locative |
मन्त्रदीधितौ
mantradīdhitau
|
मन्त्रदीधित्योः
mantradīdhityoḥ
|
मन्त्रदीधितिषु
mantradīdhitiṣu
|