| Singular | Dual | Plural |
Nominativo |
मन्त्रदीधितिः
mantradīdhitiḥ
|
मन्त्रदीधिती
mantradīdhitī
|
मन्त्रदीधितयः
mantradīdhitayaḥ
|
Vocativo |
मन्त्रदीधिते
mantradīdhite
|
मन्त्रदीधिती
mantradīdhitī
|
मन्त्रदीधितयः
mantradīdhitayaḥ
|
Acusativo |
मन्त्रदीधितिम्
mantradīdhitim
|
मन्त्रदीधिती
mantradīdhitī
|
मन्त्रदीधितीन्
mantradīdhitīn
|
Instrumental |
मन्त्रदीधितिना
mantradīdhitinā
|
मन्त्रदीधितिभ्याम्
mantradīdhitibhyām
|
मन्त्रदीधितिभिः
mantradīdhitibhiḥ
|
Dativo |
मन्त्रदीधितये
mantradīdhitaye
|
मन्त्रदीधितिभ्याम्
mantradīdhitibhyām
|
मन्त्रदीधितिभ्यः
mantradīdhitibhyaḥ
|
Ablativo |
मन्त्रदीधितेः
mantradīdhiteḥ
|
मन्त्रदीधितिभ्याम्
mantradīdhitibhyām
|
मन्त्रदीधितिभ्यः
mantradīdhitibhyaḥ
|
Genitivo |
मन्त्रदीधितेः
mantradīdhiteḥ
|
मन्त्रदीधित्योः
mantradīdhityoḥ
|
मन्त्रदीधितीनाम्
mantradīdhitīnām
|
Locativo |
मन्त्रदीधितौ
mantradīdhitau
|
मन्त्रदीधित्योः
mantradīdhityoḥ
|
मन्त्रदीधितिषु
mantradīdhitiṣu
|