| Singular | Dual | Plural |
Nominative |
मन्त्रनिर्णयः
mantranirṇayaḥ
|
मन्त्रनिर्णयौ
mantranirṇayau
|
मन्त्रनिर्णयाः
mantranirṇayāḥ
|
Vocative |
मन्त्रनिर्णय
mantranirṇaya
|
मन्त्रनिर्णयौ
mantranirṇayau
|
मन्त्रनिर्णयाः
mantranirṇayāḥ
|
Accusative |
मन्त्रनिर्णयम्
mantranirṇayam
|
मन्त्रनिर्णयौ
mantranirṇayau
|
मन्त्रनिर्णयान्
mantranirṇayān
|
Instrumental |
मन्त्रनिर्णयेन
mantranirṇayena
|
मन्त्रनिर्णयाभ्याम्
mantranirṇayābhyām
|
मन्त्रनिर्णयैः
mantranirṇayaiḥ
|
Dative |
मन्त्रनिर्णयाय
mantranirṇayāya
|
मन्त्रनिर्णयाभ्याम्
mantranirṇayābhyām
|
मन्त्रनिर्णयेभ्यः
mantranirṇayebhyaḥ
|
Ablative |
मन्त्रनिर्णयात्
mantranirṇayāt
|
मन्त्रनिर्णयाभ्याम्
mantranirṇayābhyām
|
मन्त्रनिर्णयेभ्यः
mantranirṇayebhyaḥ
|
Genitive |
मन्त्रनिर्णयस्य
mantranirṇayasya
|
मन्त्रनिर्णययोः
mantranirṇayayoḥ
|
मन्त्रनिर्णयानाम्
mantranirṇayānām
|
Locative |
मन्त्रनिर्णये
mantranirṇaye
|
मन्त्रनिर्णययोः
mantranirṇayayoḥ
|
मन्त्रनिर्णयेषु
mantranirṇayeṣu
|