| Singular | Dual | Plural |
Nominativo |
मन्त्रनिर्णयः
mantranirṇayaḥ
|
मन्त्रनिर्णयौ
mantranirṇayau
|
मन्त्रनिर्णयाः
mantranirṇayāḥ
|
Vocativo |
मन्त्रनिर्णय
mantranirṇaya
|
मन्त्रनिर्णयौ
mantranirṇayau
|
मन्त्रनिर्णयाः
mantranirṇayāḥ
|
Acusativo |
मन्त्रनिर्णयम्
mantranirṇayam
|
मन्त्रनिर्णयौ
mantranirṇayau
|
मन्त्रनिर्णयान्
mantranirṇayān
|
Instrumental |
मन्त्रनिर्णयेन
mantranirṇayena
|
मन्त्रनिर्णयाभ्याम्
mantranirṇayābhyām
|
मन्त्रनिर्णयैः
mantranirṇayaiḥ
|
Dativo |
मन्त्रनिर्णयाय
mantranirṇayāya
|
मन्त्रनिर्णयाभ्याम्
mantranirṇayābhyām
|
मन्त्रनिर्णयेभ्यः
mantranirṇayebhyaḥ
|
Ablativo |
मन्त्रनिर्णयात्
mantranirṇayāt
|
मन्त्रनिर्णयाभ्याम्
mantranirṇayābhyām
|
मन्त्रनिर्णयेभ्यः
mantranirṇayebhyaḥ
|
Genitivo |
मन्त्रनिर्णयस्य
mantranirṇayasya
|
मन्त्रनिर्णययोः
mantranirṇayayoḥ
|
मन्त्रनिर्णयानाम्
mantranirṇayānām
|
Locativo |
मन्त्रनिर्णये
mantranirṇaye
|
मन्त्रनिर्णययोः
mantranirṇayayoḥ
|
मन्त्रनिर्णयेषु
mantranirṇayeṣu
|