Sanskrit tools

Sanskrit declension


Declension of मन्त्रनिर्णयप्रबन्ध mantranirṇayaprabandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रनिर्णयप्रबन्धः mantranirṇayaprabandhaḥ
मन्त्रनिर्णयप्रबन्धौ mantranirṇayaprabandhau
मन्त्रनिर्णयप्रबन्धाः mantranirṇayaprabandhāḥ
Vocative मन्त्रनिर्णयप्रबन्ध mantranirṇayaprabandha
मन्त्रनिर्णयप्रबन्धौ mantranirṇayaprabandhau
मन्त्रनिर्णयप्रबन्धाः mantranirṇayaprabandhāḥ
Accusative मन्त्रनिर्णयप्रबन्धम् mantranirṇayaprabandham
मन्त्रनिर्णयप्रबन्धौ mantranirṇayaprabandhau
मन्त्रनिर्णयप्रबन्धान् mantranirṇayaprabandhān
Instrumental मन्त्रनिर्णयप्रबन्धेन mantranirṇayaprabandhena
मन्त्रनिर्णयप्रबन्धाभ्याम् mantranirṇayaprabandhābhyām
मन्त्रनिर्णयप्रबन्धैः mantranirṇayaprabandhaiḥ
Dative मन्त्रनिर्णयप्रबन्धाय mantranirṇayaprabandhāya
मन्त्रनिर्णयप्रबन्धाभ्याम् mantranirṇayaprabandhābhyām
मन्त्रनिर्णयप्रबन्धेभ्यः mantranirṇayaprabandhebhyaḥ
Ablative मन्त्रनिर्णयप्रबन्धात् mantranirṇayaprabandhāt
मन्त्रनिर्णयप्रबन्धाभ्याम् mantranirṇayaprabandhābhyām
मन्त्रनिर्णयप्रबन्धेभ्यः mantranirṇayaprabandhebhyaḥ
Genitive मन्त्रनिर्णयप्रबन्धस्य mantranirṇayaprabandhasya
मन्त्रनिर्णयप्रबन्धयोः mantranirṇayaprabandhayoḥ
मन्त्रनिर्णयप्रबन्धानाम् mantranirṇayaprabandhānām
Locative मन्त्रनिर्णयप्रबन्धे mantranirṇayaprabandhe
मन्त्रनिर्णयप्रबन्धयोः mantranirṇayaprabandhayoḥ
मन्त्रनिर्णयप्रबन्धेषु mantranirṇayaprabandheṣu