| Singular | Dual | Plural |
Nominativo |
मन्त्रनिर्णयप्रबन्धः
mantranirṇayaprabandhaḥ
|
मन्त्रनिर्णयप्रबन्धौ
mantranirṇayaprabandhau
|
मन्त्रनिर्णयप्रबन्धाः
mantranirṇayaprabandhāḥ
|
Vocativo |
मन्त्रनिर्णयप्रबन्ध
mantranirṇayaprabandha
|
मन्त्रनिर्णयप्रबन्धौ
mantranirṇayaprabandhau
|
मन्त्रनिर्णयप्रबन्धाः
mantranirṇayaprabandhāḥ
|
Acusativo |
मन्त्रनिर्णयप्रबन्धम्
mantranirṇayaprabandham
|
मन्त्रनिर्णयप्रबन्धौ
mantranirṇayaprabandhau
|
मन्त्रनिर्णयप्रबन्धान्
mantranirṇayaprabandhān
|
Instrumental |
मन्त्रनिर्णयप्रबन्धेन
mantranirṇayaprabandhena
|
मन्त्रनिर्णयप्रबन्धाभ्याम्
mantranirṇayaprabandhābhyām
|
मन्त्रनिर्णयप्रबन्धैः
mantranirṇayaprabandhaiḥ
|
Dativo |
मन्त्रनिर्णयप्रबन्धाय
mantranirṇayaprabandhāya
|
मन्त्रनिर्णयप्रबन्धाभ्याम्
mantranirṇayaprabandhābhyām
|
मन्त्रनिर्णयप्रबन्धेभ्यः
mantranirṇayaprabandhebhyaḥ
|
Ablativo |
मन्त्रनिर्णयप्रबन्धात्
mantranirṇayaprabandhāt
|
मन्त्रनिर्णयप्रबन्धाभ्याम्
mantranirṇayaprabandhābhyām
|
मन्त्रनिर्णयप्रबन्धेभ्यः
mantranirṇayaprabandhebhyaḥ
|
Genitivo |
मन्त्रनिर्णयप्रबन्धस्य
mantranirṇayaprabandhasya
|
मन्त्रनिर्णयप्रबन्धयोः
mantranirṇayaprabandhayoḥ
|
मन्त्रनिर्णयप्रबन्धानाम्
mantranirṇayaprabandhānām
|
Locativo |
मन्त्रनिर्णयप्रबन्धे
mantranirṇayaprabandhe
|
मन्त्रनिर्णयप्रबन्धयोः
mantranirṇayaprabandhayoḥ
|
मन्त्रनिर्णयप्रबन्धेषु
mantranirṇayaprabandheṣu
|