| Singular | Dual | Plural |
Nominative |
मन्त्रपुष्पाञ्जलिः
mantrapuṣpāñjaliḥ
|
मन्त्रपुष्पाञ्जली
mantrapuṣpāñjalī
|
मन्त्रपुष्पाञ्जलयः
mantrapuṣpāñjalayaḥ
|
Vocative |
मन्त्रपुष्पाञ्जले
mantrapuṣpāñjale
|
मन्त्रपुष्पाञ्जली
mantrapuṣpāñjalī
|
मन्त्रपुष्पाञ्जलयः
mantrapuṣpāñjalayaḥ
|
Accusative |
मन्त्रपुष्पाञ्जलिम्
mantrapuṣpāñjalim
|
मन्त्रपुष्पाञ्जली
mantrapuṣpāñjalī
|
मन्त्रपुष्पाञ्जलीन्
mantrapuṣpāñjalīn
|
Instrumental |
मन्त्रपुष्पाञ्जलिना
mantrapuṣpāñjalinā
|
मन्त्रपुष्पाञ्जलिभ्याम्
mantrapuṣpāñjalibhyām
|
मन्त्रपुष्पाञ्जलिभिः
mantrapuṣpāñjalibhiḥ
|
Dative |
मन्त्रपुष्पाञ्जलये
mantrapuṣpāñjalaye
|
मन्त्रपुष्पाञ्जलिभ्याम्
mantrapuṣpāñjalibhyām
|
मन्त्रपुष्पाञ्जलिभ्यः
mantrapuṣpāñjalibhyaḥ
|
Ablative |
मन्त्रपुष्पाञ्जलेः
mantrapuṣpāñjaleḥ
|
मन्त्रपुष्पाञ्जलिभ्याम्
mantrapuṣpāñjalibhyām
|
मन्त्रपुष्पाञ्जलिभ्यः
mantrapuṣpāñjalibhyaḥ
|
Genitive |
मन्त्रपुष्पाञ्जलेः
mantrapuṣpāñjaleḥ
|
मन्त्रपुष्पाञ्जल्योः
mantrapuṣpāñjalyoḥ
|
मन्त्रपुष्पाञ्जलीनाम्
mantrapuṣpāñjalīnām
|
Locative |
मन्त्रपुष्पाञ्जलौ
mantrapuṣpāñjalau
|
मन्त्रपुष्पाञ्जल्योः
mantrapuṣpāñjalyoḥ
|
मन्त्रपुष्पाञ्जलिषु
mantrapuṣpāñjaliṣu
|