Sanskrit tools

Sanskrit declension


Declension of मन्त्रपुष्पाञ्जलि mantrapuṣpāñjali, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रपुष्पाञ्जलिः mantrapuṣpāñjaliḥ
मन्त्रपुष्पाञ्जली mantrapuṣpāñjalī
मन्त्रपुष्पाञ्जलयः mantrapuṣpāñjalayaḥ
Vocative मन्त्रपुष्पाञ्जले mantrapuṣpāñjale
मन्त्रपुष्पाञ्जली mantrapuṣpāñjalī
मन्त्रपुष्पाञ्जलयः mantrapuṣpāñjalayaḥ
Accusative मन्त्रपुष्पाञ्जलिम् mantrapuṣpāñjalim
मन्त्रपुष्पाञ्जली mantrapuṣpāñjalī
मन्त्रपुष्पाञ्जलीन् mantrapuṣpāñjalīn
Instrumental मन्त्रपुष्पाञ्जलिना mantrapuṣpāñjalinā
मन्त्रपुष्पाञ्जलिभ्याम् mantrapuṣpāñjalibhyām
मन्त्रपुष्पाञ्जलिभिः mantrapuṣpāñjalibhiḥ
Dative मन्त्रपुष्पाञ्जलये mantrapuṣpāñjalaye
मन्त्रपुष्पाञ्जलिभ्याम् mantrapuṣpāñjalibhyām
मन्त्रपुष्पाञ्जलिभ्यः mantrapuṣpāñjalibhyaḥ
Ablative मन्त्रपुष्पाञ्जलेः mantrapuṣpāñjaleḥ
मन्त्रपुष्पाञ्जलिभ्याम् mantrapuṣpāñjalibhyām
मन्त्रपुष्पाञ्जलिभ्यः mantrapuṣpāñjalibhyaḥ
Genitive मन्त्रपुष्पाञ्जलेः mantrapuṣpāñjaleḥ
मन्त्रपुष्पाञ्जल्योः mantrapuṣpāñjalyoḥ
मन्त्रपुष्पाञ्जलीनाम् mantrapuṣpāñjalīnām
Locative मन्त्रपुष्पाञ्जलौ mantrapuṣpāñjalau
मन्त्रपुष्पाञ्जल्योः mantrapuṣpāñjalyoḥ
मन्त्रपुष्पाञ्जलिषु mantrapuṣpāñjaliṣu