| Singular | Dual | Plural |
Nominativo |
मन्त्रपुष्पाञ्जलिः
mantrapuṣpāñjaliḥ
|
मन्त्रपुष्पाञ्जली
mantrapuṣpāñjalī
|
मन्त्रपुष्पाञ्जलयः
mantrapuṣpāñjalayaḥ
|
Vocativo |
मन्त्रपुष्पाञ्जले
mantrapuṣpāñjale
|
मन्त्रपुष्पाञ्जली
mantrapuṣpāñjalī
|
मन्त्रपुष्पाञ्जलयः
mantrapuṣpāñjalayaḥ
|
Acusativo |
मन्त्रपुष्पाञ्जलिम्
mantrapuṣpāñjalim
|
मन्त्रपुष्पाञ्जली
mantrapuṣpāñjalī
|
मन्त्रपुष्पाञ्जलीन्
mantrapuṣpāñjalīn
|
Instrumental |
मन्त्रपुष्पाञ्जलिना
mantrapuṣpāñjalinā
|
मन्त्रपुष्पाञ्जलिभ्याम्
mantrapuṣpāñjalibhyām
|
मन्त्रपुष्पाञ्जलिभिः
mantrapuṣpāñjalibhiḥ
|
Dativo |
मन्त्रपुष्पाञ्जलये
mantrapuṣpāñjalaye
|
मन्त्रपुष्पाञ्जलिभ्याम्
mantrapuṣpāñjalibhyām
|
मन्त्रपुष्पाञ्जलिभ्यः
mantrapuṣpāñjalibhyaḥ
|
Ablativo |
मन्त्रपुष्पाञ्जलेः
mantrapuṣpāñjaleḥ
|
मन्त्रपुष्पाञ्जलिभ्याम्
mantrapuṣpāñjalibhyām
|
मन्त्रपुष्पाञ्जलिभ्यः
mantrapuṣpāñjalibhyaḥ
|
Genitivo |
मन्त्रपुष्पाञ्जलेः
mantrapuṣpāñjaleḥ
|
मन्त्रपुष्पाञ्जल्योः
mantrapuṣpāñjalyoḥ
|
मन्त्रपुष्पाञ्जलीनाम्
mantrapuṣpāñjalīnām
|
Locativo |
मन्त्रपुष्पाञ्जलौ
mantrapuṣpāñjalau
|
मन्त्रपुष्पाञ्जल्योः
mantrapuṣpāñjalyoḥ
|
मन्त्रपुष्पाञ्जलिषु
mantrapuṣpāñjaliṣu
|