| Singular | Dual | Plural |
Nominative |
मन्त्रप्रश्नभाष्यम्
mantrapraśnabhāṣyam
|
मन्त्रप्रश्नभाष्ये
mantrapraśnabhāṣye
|
मन्त्रप्रश्नभाष्याणि
mantrapraśnabhāṣyāṇi
|
Vocative |
मन्त्रप्रश्नभाष्य
mantrapraśnabhāṣya
|
मन्त्रप्रश्नभाष्ये
mantrapraśnabhāṣye
|
मन्त्रप्रश्नभाष्याणि
mantrapraśnabhāṣyāṇi
|
Accusative |
मन्त्रप्रश्नभाष्यम्
mantrapraśnabhāṣyam
|
मन्त्रप्रश्नभाष्ये
mantrapraśnabhāṣye
|
मन्त्रप्रश्नभाष्याणि
mantrapraśnabhāṣyāṇi
|
Instrumental |
मन्त्रप्रश्नभाष्येण
mantrapraśnabhāṣyeṇa
|
मन्त्रप्रश्नभाष्याभ्याम्
mantrapraśnabhāṣyābhyām
|
मन्त्रप्रश्नभाष्यैः
mantrapraśnabhāṣyaiḥ
|
Dative |
मन्त्रप्रश्नभाष्याय
mantrapraśnabhāṣyāya
|
मन्त्रप्रश्नभाष्याभ्याम्
mantrapraśnabhāṣyābhyām
|
मन्त्रप्रश्नभाष्येभ्यः
mantrapraśnabhāṣyebhyaḥ
|
Ablative |
मन्त्रप्रश्नभाष्यात्
mantrapraśnabhāṣyāt
|
मन्त्रप्रश्नभाष्याभ्याम्
mantrapraśnabhāṣyābhyām
|
मन्त्रप्रश्नभाष्येभ्यः
mantrapraśnabhāṣyebhyaḥ
|
Genitive |
मन्त्रप्रश्नभाष्यस्य
mantrapraśnabhāṣyasya
|
मन्त्रप्रश्नभाष्ययोः
mantrapraśnabhāṣyayoḥ
|
मन्त्रप्रश्नभाष्याणाम्
mantrapraśnabhāṣyāṇām
|
Locative |
मन्त्रप्रश्नभाष्ये
mantrapraśnabhāṣye
|
मन्त्रप्रश्नभाष्ययोः
mantrapraśnabhāṣyayoḥ
|
मन्त्रप्रश्नभाष्येषु
mantrapraśnabhāṣyeṣu
|