Sanskrit tools

Sanskrit declension


Declension of मन्त्रप्रश्नभाष्य mantrapraśnabhāṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रप्रश्नभाष्यम् mantrapraśnabhāṣyam
मन्त्रप्रश्नभाष्ये mantrapraśnabhāṣye
मन्त्रप्रश्नभाष्याणि mantrapraśnabhāṣyāṇi
Vocative मन्त्रप्रश्नभाष्य mantrapraśnabhāṣya
मन्त्रप्रश्नभाष्ये mantrapraśnabhāṣye
मन्त्रप्रश्नभाष्याणि mantrapraśnabhāṣyāṇi
Accusative मन्त्रप्रश्नभाष्यम् mantrapraśnabhāṣyam
मन्त्रप्रश्नभाष्ये mantrapraśnabhāṣye
मन्त्रप्रश्नभाष्याणि mantrapraśnabhāṣyāṇi
Instrumental मन्त्रप्रश्नभाष्येण mantrapraśnabhāṣyeṇa
मन्त्रप्रश्नभाष्याभ्याम् mantrapraśnabhāṣyābhyām
मन्त्रप्रश्नभाष्यैः mantrapraśnabhāṣyaiḥ
Dative मन्त्रप्रश्नभाष्याय mantrapraśnabhāṣyāya
मन्त्रप्रश्नभाष्याभ्याम् mantrapraśnabhāṣyābhyām
मन्त्रप्रश्नभाष्येभ्यः mantrapraśnabhāṣyebhyaḥ
Ablative मन्त्रप्रश्नभाष्यात् mantrapraśnabhāṣyāt
मन्त्रप्रश्नभाष्याभ्याम् mantrapraśnabhāṣyābhyām
मन्त्रप्रश्नभाष्येभ्यः mantrapraśnabhāṣyebhyaḥ
Genitive मन्त्रप्रश्नभाष्यस्य mantrapraśnabhāṣyasya
मन्त्रप्रश्नभाष्ययोः mantrapraśnabhāṣyayoḥ
मन्त्रप्रश्नभाष्याणाम् mantrapraśnabhāṣyāṇām
Locative मन्त्रप्रश्नभाष्ये mantrapraśnabhāṣye
मन्त्रप्रश्नभाष्ययोः mantrapraśnabhāṣyayoḥ
मन्त्रप्रश्नभाष्येषु mantrapraśnabhāṣyeṣu