Ferramentas de sânscrito

Declinação do sânscrito


Declinação de मन्त्रप्रश्नभाष्य mantrapraśnabhāṣya, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo मन्त्रप्रश्नभाष्यम् mantrapraśnabhāṣyam
मन्त्रप्रश्नभाष्ये mantrapraśnabhāṣye
मन्त्रप्रश्नभाष्याणि mantrapraśnabhāṣyāṇi
Vocativo मन्त्रप्रश्नभाष्य mantrapraśnabhāṣya
मन्त्रप्रश्नभाष्ये mantrapraśnabhāṣye
मन्त्रप्रश्नभाष्याणि mantrapraśnabhāṣyāṇi
Acusativo मन्त्रप्रश्नभाष्यम् mantrapraśnabhāṣyam
मन्त्रप्रश्नभाष्ये mantrapraśnabhāṣye
मन्त्रप्रश्नभाष्याणि mantrapraśnabhāṣyāṇi
Instrumental मन्त्रप्रश्नभाष्येण mantrapraśnabhāṣyeṇa
मन्त्रप्रश्नभाष्याभ्याम् mantrapraśnabhāṣyābhyām
मन्त्रप्रश्नभाष्यैः mantrapraśnabhāṣyaiḥ
Dativo मन्त्रप्रश्नभाष्याय mantrapraśnabhāṣyāya
मन्त्रप्रश्नभाष्याभ्याम् mantrapraśnabhāṣyābhyām
मन्त्रप्रश्नभाष्येभ्यः mantrapraśnabhāṣyebhyaḥ
Ablativo मन्त्रप्रश्नभाष्यात् mantrapraśnabhāṣyāt
मन्त्रप्रश्नभाष्याभ्याम् mantrapraśnabhāṣyābhyām
मन्त्रप्रश्नभाष्येभ्यः mantrapraśnabhāṣyebhyaḥ
Genitivo मन्त्रप्रश्नभाष्यस्य mantrapraśnabhāṣyasya
मन्त्रप्रश्नभाष्ययोः mantrapraśnabhāṣyayoḥ
मन्त्रप्रश्नभाष्याणाम् mantrapraśnabhāṣyāṇām
Locativo मन्त्रप्रश्नभाष्ये mantrapraśnabhāṣye
मन्त्रप्रश्नभाष्ययोः mantrapraśnabhāṣyayoḥ
मन्त्रप्रश्नभाष्येषु mantrapraśnabhāṣyeṣu