Sanskrit tools

Sanskrit declension


Declension of मन्त्रभाष्य mantrabhāṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative मन्त्रभाष्यम् mantrabhāṣyam
मन्त्रभाष्ये mantrabhāṣye
मन्त्रभाष्याणि mantrabhāṣyāṇi
Vocative मन्त्रभाष्य mantrabhāṣya
मन्त्रभाष्ये mantrabhāṣye
मन्त्रभाष्याणि mantrabhāṣyāṇi
Accusative मन्त्रभाष्यम् mantrabhāṣyam
मन्त्रभाष्ये mantrabhāṣye
मन्त्रभाष्याणि mantrabhāṣyāṇi
Instrumental मन्त्रभाष्येण mantrabhāṣyeṇa
मन्त्रभाष्याभ्याम् mantrabhāṣyābhyām
मन्त्रभाष्यैः mantrabhāṣyaiḥ
Dative मन्त्रभाष्याय mantrabhāṣyāya
मन्त्रभाष्याभ्याम् mantrabhāṣyābhyām
मन्त्रभाष्येभ्यः mantrabhāṣyebhyaḥ
Ablative मन्त्रभाष्यात् mantrabhāṣyāt
मन्त्रभाष्याभ्याम् mantrabhāṣyābhyām
मन्त्रभाष्येभ्यः mantrabhāṣyebhyaḥ
Genitive मन्त्रभाष्यस्य mantrabhāṣyasya
मन्त्रभाष्ययोः mantrabhāṣyayoḥ
मन्त्रभाष्याणाम् mantrabhāṣyāṇām
Locative मन्त्रभाष्ये mantrabhāṣye
मन्त्रभाष्ययोः mantrabhāṣyayoḥ
मन्त्रभाष्येषु mantrabhāṣyeṣu