| Singular | Dual | Plural |
Nominative |
मन्त्रभाष्यम्
mantrabhāṣyam
|
मन्त्रभाष्ये
mantrabhāṣye
|
मन्त्रभाष्याणि
mantrabhāṣyāṇi
|
Vocative |
मन्त्रभाष्य
mantrabhāṣya
|
मन्त्रभाष्ये
mantrabhāṣye
|
मन्त्रभाष्याणि
mantrabhāṣyāṇi
|
Accusative |
मन्त्रभाष्यम्
mantrabhāṣyam
|
मन्त्रभाष्ये
mantrabhāṣye
|
मन्त्रभाष्याणि
mantrabhāṣyāṇi
|
Instrumental |
मन्त्रभाष्येण
mantrabhāṣyeṇa
|
मन्त्रभाष्याभ्याम्
mantrabhāṣyābhyām
|
मन्त्रभाष्यैः
mantrabhāṣyaiḥ
|
Dative |
मन्त्रभाष्याय
mantrabhāṣyāya
|
मन्त्रभाष्याभ्याम्
mantrabhāṣyābhyām
|
मन्त्रभाष्येभ्यः
mantrabhāṣyebhyaḥ
|
Ablative |
मन्त्रभाष्यात्
mantrabhāṣyāt
|
मन्त्रभाष्याभ्याम्
mantrabhāṣyābhyām
|
मन्त्रभाष्येभ्यः
mantrabhāṣyebhyaḥ
|
Genitive |
मन्त्रभाष्यस्य
mantrabhāṣyasya
|
मन्त्रभाष्ययोः
mantrabhāṣyayoḥ
|
मन्त्रभाष्याणाम्
mantrabhāṣyāṇām
|
Locative |
मन्त्रभाष्ये
mantrabhāṣye
|
मन्त्रभाष्ययोः
mantrabhāṣyayoḥ
|
मन्त्रभाष्येषु
mantrabhāṣyeṣu
|